SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ [ मरुतः ( ३६६ ) मयः यद्वै शिवं तन्मयः । तै० २ । २ । ५ । ५ ॥ ( हे ऽश्व ! त्वं ) मयो ऽसि । तां १ । ७ । १ ॥ 39 मयन्दम् ( यजु० १४ । ६ ) यद्वाऽ अनिरुक्तं तन्मयन्दम् । श० = १२ ३ । ११ ॥ मयुः ( यजु० १३ | ४७ ) किम्पुरुषो वै मयुः ( अमरकांपे कां० १ स्वर्गवर्ग लो०७४ ) | श० ७ | ५ | २ । ३२ ॥ मरीचिः एता वा ग्रापः स्वराजां यन्मरीचयः । श० ५ | ३ | ४ | २१ ॥ यः कपाल रसो लिप्त आसीत्ता मरीचयो ऽभवन् । श० ६ | १ । २ । २ ॥ मरुतः मरुती रश्मयः nio १४ । १२ । ९ ॥ ये ते मारुताः (पुरोडाशाः ) रश्मयस्ते । श० ९ । ३ । १ । २५ ॥ गुञ्जन्तु त्वा मरुतो विश्ववेदस इति गुञ्जन्तु त्वा देवा इत्यंवनदाह ( मरुतः देवाः - अमरकोषे ३ । ३ । ५८ ) । श० ५ । १ । ४६ ॥ 23 79 15 31 99 33 "" ܙܕ او • 3 " 59 "" 59 39 29 गणशो हि महतः । ० १९ । १४ । २ ॥ मरुतो गणानां पतयः । तै० ३ | ११ | ४|२ ॥ सम हि मारुतो गणः । श० २ । ५ १ । १३ ॥ सप्त वै मारुतो गणः । श० ५ । ४ । ३ । १७ ॥ सप्त गणा वै मरुतः । तै० १ । ६ । २ । ३ । २ । ७ । २ । २ ॥ ८०- सप्त सप्त हि मारुता गणाः ( ७X७= ४९ -- यजु० १७ । ८५ ॥ ३६ ॥ ७ ॥ ) । श० ६ । ३ । १ । २५ ॥ मारुतः सप्तकपालः ( पुरोडाशः ) । तां० २१ । १० । २३ ।। मारुतस्तु सप्तकपालः ( पुरोडाशः ) । श० २ । ६ । १ । १२ ॥ मारुतथं सप्तकपालं पुरोडाशं निर्वपति । श० ५ । ३ । १ । ६ ॥ मरुतो वै देवानां भूयिष्ठाः । तां० १४ । १२ | ६ || २१ | १४ | ३ ॥ मरुतो हि देवानां भूयिष्ठाः । तै० २ । ७ । १० ॥ १ ॥ मरुतो ह वै देवविशो ऽन्तरिक्षभाजना ईश्वराः । कौ० ७ । ८ ॥ विज्ञो वै मरुतो देवविशः । २ । ५ । १ । १२ ॥ मरुतां वै देवानां विशः । ऐ० ११६ ॥ तां० ६ । १० । १० ॥ १८ । १ । १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy