SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ भूतम् ( ३८२) भुवः (प्रजापतिः) भुव इत्येव यजुर्वेदस्य रसमादत्त । तदिदमन्त रिक्षमभवत् । तस्थ यो रसः प्राणेदत् स वायुरभवद्रसस्य रसः। जै० उ०१।१।४ ॥ , भुव इति (प्रजापतिः) क्षत्रम् ( अजनयत ) । श० २।१। ४।१२॥ ,, भुव इति ( प्रजापतिः ) प्रजाम् ( अजनयत ) । श० २।१। भुवनपतिः ( यजु० ११ । २ ॥) एतानि व तेषामग्नीनां नामानि यद्भवपतिर्भुवनपतिर्भूतानां पतिः । श०१।३।३।१७॥ भुवनम् यज्ञो वै भुवनम् । तै० ३।३।७। ५॥ , यज्ञो वै भुवनस्य नाभिः । तै० ३। । ५। ५॥ भुवनस्य गोपाः स ( प्रजापतिः ) उ वाव भुवनस्य गोपाः । जै० उ० भुवपतिः ( यजु० ११ । २) एतानि वै तेषामग्नीनां नामानि यद्भव पतिर्भुवनपतिर्भूतानां पतिः । श० १।३।३ । १७ ॥ भुवस्पतिः प्रच्यवस्व भुवस्पतऽ इति भुवनाना ह्येष ( सोमः) पतिः। श०३।३।४।१४॥ भूः ( यजु० १३ । १८) भूहीयम् (पृथिवी ) । श० ७।४।२।७॥ , स (प्रजापतिः) भूरित्येवर्वेदस्य रसमादत्त । सेयं पृथिव्यभ वत् । तस्य यो रसा प्राणेदत् सो ऽग्निरभवद्रसस्य रसः । जै० उ०१।१।३॥ , भूरित्यग्भ्योतरत् सो ऽयं (पृथिवी-) लोकोऽभवत् । ष०१।५॥ , स भूरिति व्याहरत् । स भूमिमसृजत । अग्निहोत्र दर्शपूर्णमासी यजूषि । तै०२।२।४।२॥ , भूरिति वाऽ अयं ( पृथिवी-) लोकः । श०८।७।४।५॥ , भूरिति वै प्रजापतिः ब्रह्माजनयत । श०२।१।४। १२॥ ,, भूरिति वै प्रजापतिः । आत्मानमजनयत । श० २।१।४।१३ ॥ भूतः प्रजापति भूतः । तै०२।१।१३॥ भूतम् अयं वै (पृथिवी-लोको भूतम् । ते० ३१ ।१८।५॥ , भूत ह प्रस्तोतेषां (विश्वसृजाम् ) आसीत् । तै० ३ । १२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy