________________
भूतम्
( ३८२) भुवः (प्रजापतिः) भुव इत्येव यजुर्वेदस्य रसमादत्त । तदिदमन्त
रिक्षमभवत् । तस्थ यो रसः प्राणेदत् स वायुरभवद्रसस्य
रसः। जै० उ०१।१।४ ॥ , भुव इति (प्रजापतिः) क्षत्रम् ( अजनयत ) । श० २।१।
४।१२॥ ,, भुव इति ( प्रजापतिः ) प्रजाम् ( अजनयत ) । श० २।१।
भुवनपतिः ( यजु० ११ । २ ॥) एतानि व तेषामग्नीनां नामानि
यद्भवपतिर्भुवनपतिर्भूतानां पतिः । श०१।३।३।१७॥ भुवनम् यज्ञो वै भुवनम् । तै० ३।३।७। ५॥
, यज्ञो वै भुवनस्य नाभिः । तै० ३। । ५। ५॥ भुवनस्य गोपाः स ( प्रजापतिः ) उ वाव भुवनस्य गोपाः । जै० उ०
भुवपतिः ( यजु० ११ । २) एतानि वै तेषामग्नीनां नामानि यद्भव
पतिर्भुवनपतिर्भूतानां पतिः । श० १।३।३ । १७ ॥ भुवस्पतिः प्रच्यवस्व भुवस्पतऽ इति भुवनाना ह्येष ( सोमः) पतिः।
श०३।३।४।१४॥ भूः ( यजु० १३ । १८) भूहीयम् (पृथिवी ) । श० ७।४।२।७॥ , स (प्रजापतिः) भूरित्येवर्वेदस्य रसमादत्त । सेयं पृथिव्यभ
वत् । तस्य यो रसा प्राणेदत् सो ऽग्निरभवद्रसस्य रसः । जै०
उ०१।१।३॥ , भूरित्यग्भ्योतरत् सो ऽयं (पृथिवी-) लोकोऽभवत् । ष०१।५॥ , स भूरिति व्याहरत् । स भूमिमसृजत । अग्निहोत्र दर्शपूर्णमासी
यजूषि । तै०२।२।४।२॥ , भूरिति वाऽ अयं ( पृथिवी-) लोकः । श०८।७।४।५॥ , भूरिति वै प्रजापतिः ब्रह्माजनयत । श०२।१।४। १२॥ ,, भूरिति वै प्रजापतिः । आत्मानमजनयत । श० २।१।४।१३ ॥ भूतः प्रजापति भूतः । तै०२।१।१३॥ भूतम् अयं वै (पृथिवी-लोको भूतम् । ते० ३१ ।१८।५॥ , भूत ह प्रस्तोतेषां (विश्वसृजाम् ) आसीत् । तै० ३ । १२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org