SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ( ३६१) भुवः] भान्तः पञ्चदशः (यजु० १४ । २३) धजो वै भान्तो वजः पञ्चदशो ऽथो चन्द्रमा वै भान्तः पञ्चदशः स च पञ्चदशाहान्यापूर्यते पञ्चदशापक्षीयते तद्यत्तमाह भान्त इति भाति हि चन्द्रमाः । श० -।४।१।१०॥ भारः (यनु० २३ । २६) श्री राष्ट्रस्य भारः। श०१३ । २।३।३॥ ,, राष्ट्र वै भारः । तै०३।६।७॥१॥ भारतः एष (अग्नि:)उ घाऽ इमाः प्रजाः प्राणो भूत्वा बिभर्ति तस्मा द्वेषाह भारतेति । श०१।४।२।२॥ " अग्ने महाँ भसि बाह्मण भारत । कौ०३।२। ॥ श० १।४। २॥२॥ तै०३ । ५।३।१॥ भारती भारत्यै परिवापः (= लाजा इति सायणः )। तै०१।५।११।२॥ भार्गवम् (साम) प्रवद्भार्गवं भवति । प्रपता (साना ) वै देवाः स्वर्ग लोकं प्रायन्नुव्रतोदायन् । ता० १४ । ३ । २३, २४ ॥ भासम् (साम) स्वर्भानुर्वा भासुरमादित्यं तमसाविध्यत् स न व्यरोचत तस्यानि लेन तमोऽपाहन् स व्यरोचत यद्वै तद्भा अभवत्तदासस्य भासत्वम् । तां०१४। ११ । १४ ॥ ... भासं भवति भाति तुष्टुवानः । तां०१४ । ११ । १२॥ भुजः प्राणाचे भुजः । श०७।५।१।२१॥ भुजिघ्या: अन्नं भुजिष्याः । श०७।५।१ । २१ ॥ भुज्युः (यजु० १८ । ४२) यशो वै भुज्युर्यशो हि सर्वाणि भूतानि भुन क्ति । श०६।४।१ । ११ ॥ भुरण्युः (यजु० १५ । ५१) भुरण्युरिति भर्तेत्येतत् । श०८।६।३।२० ॥ , (यजु०१३ । ४३) भुरण्युमिति भारमित्येतत् । श०७ ५।२।१६।। भुवः ( यजु० १३ । ५४ ) अग्निवं भुवो ऽनहींद सर्व भवति । श० ८।१।१।४॥ , भुव इत्यन्तरिक्षलोकः । श०।७।४।५ ॥ ,, स भुव इति व्याहरत् । सो ऽन्तरिक्षमसृजत । चातुर्मास्यानि सामानि । तै० २।२।४।२-३॥ " भुवरिति यजुर्योक्षरत् सो ऽन्तरिक्षलोको ऽभवत् । ष०१॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy