SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ [भरतः । ३७८ ) (भ) भक्षः प्राणो वै भक्षः। श०४।२।१ । २९ ॥ भग: (यजु०११ । ७) यज्ञो भगः। श०६।३।१।१६॥ .. तस्य (भगस्य) चक्षुः परापतत्तस्मादाहुरन्धो वैभग इति । गो. उ०१।२॥ , तस्य (भगस्य) अक्षिणी निर्जघान तस्मादाहुरन्धो भग इति । कौ०६। १३॥ ,, तस्मादाहुरन्धो भग इति । श० १ । ७।४। ६ ॥ " भगस्य वा एतन्नक्षत्रं यदुत्तरे फल्गुनी। तै०१।१। २।४॥ १।५।१।१॥३।१।१ ॥ भद्रः (अथर्व०७ । ९ । १) अयं वै लोको भद्रः । ऐ० १ । १३ ॥ भद्रम् ( यजु० १९ । ११) अन्नं वै भद्रम् । तै०१।३।३।६॥ ,, भद्रमेभ्यो ऽभूदिति कल्याणमेचैतन्मानुष्यै घाचो धदति । श० ४।६।९। १९ ॥ भद्रम (साम) गोतमस्य भद्रं (साम) भवति । तां० १३ । १२॥ ६॥ आशिषमेवारमा ( यजमानाय ) एतेन ( भद्रेण साम्ना) प्राशास्ते । तां०१३ । १२१७॥ ., एतेन वै गोतमो जेमानं महिमानमगच्छत् तस्माद्ये च पराश्चोगोतमाये चार्वाश्चस्त उभये गोतम ऋषयो ब्रुवते। तां०१३ । १२ । ॥ भद्रा (प्रजापतेस्तनूविशेष:) भद्रा तत्सोमः। ऐ०५॥ २५ ॥ कौ०२१५॥ भरतः (यजु० १२ । ३४) प्रजापति भरतः, स हीदॐ सर्व विभर्ति । श०६।।१।१४॥ , स हैष (सूर्यः) भर्ता । श०४।६।७।२१॥ अग्निर्वे भरतः स वै देवेभ्यो हव्यं भरति । कौ० ३।२॥ एष (अग्निः) हि देवेभ्यो हव्य भरति तस्माद्भरतोऽग्निरित्याग श०१।४।२।२॥१।५।१।८॥ ,, एष (अग्निः) उ वाऽहमाः प्रजाः प्राणो भूत्वा विभर्ति तस्माद्धे. वाह भरतवदिति । श० १।५।१ ॥ .! प्राणो भरता। ऐ०२ ॥ २४ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy