SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ (३७७) बाह्मणी ] जाह्मणः यहाणा ( यामणनक्षत्रम् ) एव रोहिणी । तस्मादेव । सै०३।७।६।४॥ ब्राह्मणो वा अष्टाविशो नक्षत्राणाम् । ते० १ १ ५।३॥ ४॥ गायत्रों वै बाह्मणः । ऐ० १ ॥ २८ ॥ गायत्रछन्दा वै ब्राह्मणः । तै०१।१।६।६॥ तस्माद् ब्राह्मणो मुखेन वीर्य्यडरोति मुखतो हि सृष्टः । तां० ६।१।६॥ ब्राह्मणो मनुष्याणां (मुखम् )। तां०६।१।६॥ , अस्य सर्वस्य बाह्मणो मुखम् । श० ३।४।१।१४॥ घालणो वा उपद्रष्टा । गो० उ०२ ॥ १६ ॥ ,, ब्राह्मणो वै प्रजानामुपद्रष्टा । तै०२।२।१। ३, ५॥ , बामणो हि रक्षसामपहन्ता श०१।१।४।६ ॥१॥२॥१॥ १।३।४।१३॥ वसन्तो वै बाह्मणस्यतुः। तै०१।१।३।६॥ श० १३ । तस्माद् ब्राह्मणो वसन्तऽ आदधीत बूल हि वसन्तः (ऋतु:) । श०२।१३।५॥ सामवेदोघाह्मणानां प्रसूतिः। ते० ३।१२।९।२॥ , बाईद्विरं (साम) बामणाय (कुर्यात् )। तां० १३॥ ४ ॥१८॥ धामणेषुह पशवो ऽभविष्यन् । श०४।४।१।१८॥ ('बूम' शब्दमपि पश्यत) ब्राह्मणासी ऐन्द्राबाईस्पत्य याह्मणाच्छसिन उक्थं भवति । गो० उ० ४।१४,१६॥ ऐन्द्रो बामणाच्छंसी । तै० ११७।६।१॥श०९।४।३१७ भारमा थे बामणाच्छंसी । कौ० २८ । ॥ रूपं धामणाच्छंसिनः । कौ० २५ ॥ ११ ॥ धसिष्ठाब्राह्मणाच्छंसी ( न प्रच्यवते)। गो० उ०३ ॥२३॥ , बेष्टुभो ब्राह्मणाच्छ सी। तां०५।१।१४ ॥ बामणी पौक्षिणी । जै० उ०३। ४।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy