SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ( ३५९ ) बृहत् (साम) वयक्षरं बृहत् । ते० २ । १ । ५ । ७ ॥ " ," " ,, " د. " #1 33 99 91 39 د. 39 19 39 " " 33 "P 93 " در 12 बृहद्धि पूर्व रथन्तरात् । तां० ११ । १ । ४॥ यस्वं तद्रथन्तरं यद्दीर्घे तद् बृहत् । कौ० ३।५ ॥ यद् बृहत्तदैवतम् | ऐ० ४ । १३ ॥ बृहदेतत्परोक्षं यद्वैरूपम् (साम) | तां० १२ । ८ । ४ ॥ यद् बृहत्त राजम् (साम) । ऐ० ४ । १३ ॥ अन्तो बृहत्साम्नाम् । तां १६ । १२ । ८ ॥ श्रेष्ठयं वै बृहत् । ऐ० ८ । २ ॥ ज्यैष्ठयं वे बृहत् । ऐ० = १२ ॥ यथा वै पुत्रो ज्येष्ठ एवं बृहत्प्रजापतेः । तां० ७ । ६ । ॥ ऊर्द्धमिव हि बृहत् । तां० ८ । ६ । ११ ॥ बृहत् ] बृहद् । श०९ । १ । २ । ३७ ॥ द्यौर्बृहत् । तां० १६ । १० । ८ ॥ बृहद्धयसौ ( द्यौः ) । श० १ । ७ । २ । १७ ॥ असौ ( द्यौः ) बृहत् । कौ० ३ । ५ ॥ तै० १ । ४ । ६ । २ ॥ तां० ७ । ६ । १७ ॥ असौ (-) लोको बृहत् । ऐ० ८ | २ ॥ उपहतं बृहत्सह दिवा । तै० ३ | ५ | ६ | १ ॥ Jain Education International ८ । १ । १६ ॥ स्वर्गो लोको बृहत् । तां० १६ । ५ । ६५ ॥ बृहद्वै सुवर्गो लोकः । तै० १।२।२।४ ॥ तां० ६ । १ । ३१ ॥ बृहता वै देवाः स्वर्ग लोकमायन् । तां० १८ | २ | ८ ॥ आदित्यो बृहत् । ऐ० ५ । ३० ॥ प्राणो बृहत् । तां० ७ । ६ । १४, १७ || १८ | ६ | २६ ॥ क्षत्रं बृहत् । ऐ० ८ । १,२ ॥ मनो वै बृहत् । तां० ७ । ६ । १७ ।। मनो बृहत् । ऐ० ४ । २८ ॥ श० १ । स (प्रजापतिः) तूष्णीं मनसा ध्यायत्तस्य यन्मनस्यासीस बृहत्समभवत् । तां० ७ । ६ । १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy