SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ [ बृहत् ( ३५८ ) 1 बाहू (="आर्द्रा नक्षत्रम्" इति सायण: ) रुद्रस्य बाहू । तै० १ । ५ । १ । १ ॥ बिल्वः अथ (प्रजापतेः) यत्कुन्तापमासीत् । यो मज्जा स साधक समवद्रुत्य श्रोत्रत उदभिनत्स एष वनस्पतिरभवद्विल्वस्तस्मात्तस्यान्तरतः सर्वमेव फलमाद्यं भवति तस्मादु हारिद्र इव भाति । श० १३ | ४ | ४१८॥ 79 5. बैल्वं (यूपं ) ब्रह्मवर्चसकामस्य (करोति ) । ० ४ । ४ ॥ बेल्वा : (यूपाः) भवन्ति । ब्रह्मवर्चसस्यावरुद्ध्य । तै० ३ | षड् ८ । २० ॥ १ ॥ निसानि यानि बिसानि तान्यस्यै पृथिव्यै रूपम् । श० ५ | ४| ५ | १४ ॥ बुद्धि: बृहस्पतिरिव बुद्धया ( मूयासम् ) । मं० २ । ४ । १४ ॥ बुधः महीन्दीक्षार्थं सौमायनो (=सोमपुत्रः ) बुधो यवुदयच्छदनन्दत्सर्वमामोन्मम्मां से मेदोधा इति । तां० २४ । १८ । ६ ॥ बुझ्या उपमा विष्ठा: (यजु०१३ | ३) दिशो वाऽ अस्य (सूर्यस्य) बुध्न्या उपमा विष्ठाः । श० ७ । ४ । १ । १४ ॥ बृहच्छन्दः ( यजु० १५ ।५ ), असौ वै (चु-)लोको बृहच्छन्दः । श० ६।५।२।५ ॥ " बैल्वं (यूपं कुर्वीत ) अन्नाद्यकामः । कौ० १० ॥ १ ॥ बिल्वं ज्योतिरिति वा आचक्षते । ऐ० २ ॥ १ ॥ , बृहच्छोचा: उदानो वै बृहच्छोचाः । श० १ । ४ । ३ । ३ ॥ बृहज्ज्योतिः असौ वा आदित्यो बृहज्ज्योतिः । श० ६ । ३ । १ । १५ ॥ बृहत (साम) बृहन्मय्र्य्या ६६ १० स ज्योगन्तरभूदिति तद् बृहतो बृहत्स्त्वम् । तां० ७ । ६ । ५ ॥ त्वामिद्धि हवामहे [ ऋ० ६ । ४६ । १ ] इत्यस्यामृच्युत्पनं साम बृहत् इति 'ऐ० ४ । १३' भाष्ये सायणः) ॥ साम वै बृहत् । तां० ७ । ६ । १७ ।। " 2 "7 "" 3, " भारद्वाजं वै बृहत् । ऐ० ८ । ३ ॥ बृहता वा इन्द्रो वृत्राय वज्रं प्राहरन्तस्य तेजः परापतत्तत्सौभरमभवत् । तां० ८ १६ १६ ॥ बृहतो ह्येतत्तेजो यत्सौभरम् । सां० ८ । ८ । १० ॥ सौभरं भवति बृहतस्तेजः । तां० १२ । १२ । ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy