SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ( ३५१) प्रातःसवनम् । प्राणापानौ प्राणापानौ धै गो आयुषी। कौ० २६ ॥२॥ , प्राणापानावेव यत्प्रायणीयोदयनीये । कौ०७॥५॥ , प्राणापानौ वै दैव्या होता। ऐ०२॥४॥ प्राणापानौ वा अक्षरपङ्कयः । कौ० १६ ॥ ८ ॥ , प्राणाप्रानौ वै बाहंतः प्रगाथः । कौ० १५॥ ४ ॥१८॥२॥ , पाक च वै प्राणापानौ च वषट्कारः । ऐ० ३। ८ ॥ , वाक च ह वै प्राणापानौ च वषट्कारा । गो० उ० ३।६॥ प्रायोदानो सो ऽयं ( वायुः) पुरुषे ऽन्तः प्रविष्टः प्राङ् च प्रत्यक च ताविमौ प्राणोदानी । श० १ ।१।३।२ ॥ १।८। ३।१२॥ ते (पवित्रे-यजु०१ । १२)वै द्वे भवतः। ...."ताविमौ प्राणोदानौ (श्वासप्रश्वासौ रुधिरादिनां शोधकावित्यर्थः)। श०१।१।३।२॥ प्राणोदानौ पवित्रे । श०१।।१।४४॥ इमे हि चावापृथिवी प्राणोदानौ। श०४।३।१२२॥ , प्राणोदानौ धावापृथिवी। स०१४।२।२।३६ ॥ प्राणोदानौ मित्रावरुणौ । श०३।२।२।१३॥ प्राणोदानी चै मित्रावरुणौ ।। श०१॥ ८॥३॥ १२ ॥३॥ ६।१।१६ ॥ ५।३।५। ३४॥81५। १। ५६ ॥ " प्राणोदानी वाऽ अध्व! । श० ५। ५।१। ११ ॥ प्राणोदानावेव यत्प्रायणीयोदयनीये । कौ०७॥५॥ " प्राणोदानावेवाहवनीयश्च गार्हपत्यश्च । श०२।२।२।१८॥ , प्राणोदानाऽ उबै रेता सिक्तं विकुरुतः । श० ९।५। प्रातः देवस्य सवितुः प्रातःप्रसवः प्राणः । ते० १।५।३।१॥ प्रातःसवमम् अग्ने प्रातःसवनम् । कौ०१२। ६ ॥ १४५ ॥२८॥५॥ प्राय प्रातस्सघनम् । जै० उ०१ । ३७ ॥१॥ , वसूनां वै प्रातासवनम् । कौ० १६ ॥१॥ ३० ॥१॥ बसूनामेव प्रातःसवनम् । श०४।३।५।१॥ त (मादित्य) वसवो ऽणकपालेन (पुरोडाशेन ) प्रातःसबने ऽभिषज्यन् ।०१।५।११॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy