SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ [प्राणापानी ( ३५०) प्राणः प्राणो वै प्रवान् । श०१।४।३।३॥ " (प्रजापतिः ) प्राणादेवेमं लोक (पृथिवीं) प्रावृहत् । कौ० " लेखासु हीमे प्राणाः। श० ७ । २।२ । १८ ॥ " आयत इव ह्ययमवाङ्प्राणः । ष०२।२॥ शिरो वै प्राणानां योनिः । श०७।५।१। २२ ।। , प्राणो हि रेतसा धिकर्ता । श०१३।३।।१॥ " प्राणो रेतः । ऐ०२१.३८ ॥ " अध्रुवं वै तद्यत्प्राणः । श०१०।२।६। १९ ॥ प्राणभृत: ( इष्टकाः) अनं प्राणभृदन्नहि प्राणान्यिमति । श० ८। ___ अङ्गानि प्राणभृन्त्यङ्गानि हि प्राणान्धिप्रति । श० ८।१।३।१॥ प्राणापानौ शत शतानि पुरुषा समेनाष्टौ शता यन्मितं तदन्ति । अहोरात्राभ्यां पुरुषः समेन तावत्कृत्वः प्राणिति चाप चानितीति । श० १२।३।२।८॥ प्राणापानौ पवित्रे । तै०३।३।४।४॥३।३।६।७॥ प्राणापानौ मित्रावरुणौ । ते० ३।३।६।६॥ तां०६।१०। ५। ।८।१६ ॥ मित्रावरुणौ ( एवैनं ) प्राणापानाभ्याम् (प्रयतः)।०१। ७।६।६॥ प्राणापानावेवाधर्म्य । गो० पू०२।१०॥ प्राणापानौ देवः । गो० पू०३।१०॥ प्राणापानौ ब्रह्म । गो० पू० २। १० (११) ॥ प्राणापानौ वै बृहद्रथन्तरे । तां०७।६ । १२ ॥ प्राणापानौ वा एतौ देवानाम् । यदाश्वमेधौ । ते० ३।। २१॥३॥ प्राणापाना उपांश्वन्तर्यामी ( प्रही)। ऐ०२।२१ ॥ प्राणापानौ वा उपांश्वन्तर्यामौ ( प्रहौ)। कौ० ११॥ ८॥ १२।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy