SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ( ३२५) पूजापतिः] प्रजापतिः यावान्दै प्रजापतिर्दध्वरतावास्तिर्य्यङ् । तां० १८ । प्रजापतिश्चतुस्त्रिशो देवतानाम् । तां० १७ । ११ । ३॥ २२ । ७।५॥ त्रयस्त्रिशद्ध देवताः । प्रजापतिश्चतुस्त्रिशः। तै०१। ८।७। १ ॥२।७।१।३-४॥ पूर्ण इव हि प्रजापतिः । तै० २।२।१।२॥ प्रजापतिर्हि स्वाराज्यम् । तां० १९ । १३ । ३ ॥२२॥ १८॥४॥ अन्तो घे प्रजापतिः । श० ५। १ । ३ । १३ ॥ प्राजापत्यो वै वल्मीकः । तै० ३।७।२।१॥ तदेता वाऽ प्रस्य (प्रजापतेः ) ताः पञ्च मास्तन्व आसं. लोम त्वङ् मांसमस्थि मजाथैता अमृता मनो वाक प्राणश्चक्षुः श्रोत्रम् । श० १०।१।३।४॥ . (प्रजापते क्षत्रियस्य ) ऊरू विशाख्ने (नक्षत्रविशेषः) । ०१।५।२।२॥ हस्ता (नक्षत्रम् ) एवास्य ( नक्षत्रियस्य प्रजापतेः) हस्तः । ०१।५।२।२॥ प्रजापतेर्वा एतदुदरं यत्सदः । ता० ६।४।११ ॥ प्रजापतेर्वा एतानि श्मश्रूणि यद्वेदः । तै०३।३।६।११॥ प्राजापत्यो वेदः (=दर्भमुष्टिः )। तै० ३।३।२।१॥ प्राजापत्यो वै वेदः । ते० ३।३ । ७।२॥ ३।३। ८।६॥ तस्य (प्रजापते) यः श्लेष्मासीत्स सार्ध समवद्रुत्य मध्यतो मस्त उदभिनत्स एष वनस्पतिरभवद्रज्जुदालस्तस्मात्स श्लेष्मणः श्लेष्मणो हि समभवत् । श०१३।४।४।६॥ प्रजापतेर्वाऽ एतेऽ अन्धसी यत्सोमश्च सुरा च । श०५।१। २। १०॥ स ( प्रजापतिः) सर्वाणि भूतानि पृष्ट्वा रिरिचान इव मेने स मृत्योर्बिभयांचकार । २०१०।४।२।२॥ तदभ्यमृशदस्त्वित्यस्तु भूयो ऽस्तु इत्येव तदब्रवीत् (प्रजापतिः) ततो ब्रह्मैव प्रथममसृज्यत त्रय्येव विद्या । श० ६ ।१। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy