SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ [प्रजापतिः ( ३२४) प्रजापतिः सर्वमु हीदं प्रजापतिः। श० १०।२।३।१८ ॥ , सर्वहि प्रजापतिः । श०१३।६।१।६॥ ,, सबै वै प्रजापतिः । श० १।३। ५। १० ॥ ४।५।७। २॥ गो० उ०१।२६॥ कौ०६।१५ ॥ २५॥ १२॥ प्रजापतिरेव सर्वम् । कौ०६ । १५॥ २५ ॥ १२ ॥ अपरिमितो वै प्रजापतिः। ऐ०२।१७॥६ । २॥ अपरिमित उ वै प्रजापतिः । कौ० ११ । ७॥ अपरिमितो हि प्रजापतिः । गो० उ०१।७॥ उभयम्बेतत्प्रजापतिनिरुक्तश्चानिरुक्तश्च परिमितचापरिमितश्च तद्या यजुष्कृतायै करोति यदेवास्य निरुक्तं परिमित रूपं सदस्य तेन संस्करोत्यथ या अयजुष्कृतायै यदेवास्यानिरुक्तमपरिमित रूपं तदस्य तेन संस्करोति । श० ६ । सा (प्रजापतिः) अब्रवीद निरुझ सानो पृणे स्वय॑मिति । जै० उ०१। ५३।६॥ सा(प्रजापतिः) ऐक्षत यनिरुक्तमाहरिष्याम्यसुरा मे यह हनिष्यन्तीति सो ऽनिरिक्तम् (=परोक्षम ) आहरत् । तां० १८।१।३॥ ___ अनिरुक्तो वै प्रजापतिः । ऐ०६ । १०॥ तै०१।३।८।५॥ श०१।१।१।१३ ॥ ६।२।२।२१ ॥ तां०१४।६।८॥ अनिरुक्त उ वै प्रजापतिः । कौ० २३।२,६॥२६ । ७॥ तां० तदाहुः । किन्देवत्यान्याज्यानीति प्राजापत्यानीति ह ब्रूयाद निरुक्तोवै प्रजापतिरनिरुक्तान्याज्यानि । श०१।६।१।२०॥ , . प्रजापति देवानामन्नादो वीर्यवान् । तै० ३।८।७।१॥ प्रजापति 4 देवानां वीर्यवत्तमः । श०१३।१।२।५॥ अथ यत्परं भा(सूर्यस्य) प्रजापतिर्वा सः । श०१।। ३।१०॥ यत्परं भाः प्रजापतिर्वा स इन्द्रो वा । श०२।३।१।७॥ ,, प्रजापतिर्वा अमृतः । श०६।३।१।१७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy