SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ( ३१५ ) प्रजापतिः । चैवमावास्येन च पौर्णमासीं चामावास्यां च तत्पर्वाभिषज्यंस्तत्समदधुञ्चतुर्मास्यैरेव तुमुखानि तत्पर्वाभिषज्यंस्तस त्समदधुः । श० १ । ६ । ३ । ३५, ३६ ॥ प्रजापति: ( प्रजापतिः प्रजाः सृष्टा सर्वमाजिमित्वा व्यस्स्रंसत । श० ६ । १ । २ । १२ ॥ 19 "" " 39 " " 99 " 93 " 35 39 31 " " 2. 39 प्रजापतिं विस्रस्तं देवता आदाय व्युदक्रामंस्तस्य ( प्रजापतेः ) परमेष्ठी शिर प्रदायोत्क्रम्यातिष्ठत् । श० ८ । ७ । ३ । १५ ॥ तत एतं परमेष्ठी प्राजापत्यो ( = आपः ) यज्ञमपश्यद्यद्दर्शपूर्णमासौ । श० ११ । १ । ६ । १६ ।। संवत्सरो वै पिता वैश्वानरः प्रजापतिः । श० १।५ । १ । १६॥ स (संवत्सरः ) एव प्रजापतिस्तस्य मासा एव सहदीक्षिणः । तां० १० । ३ । ६॥ संवत्सरो वै प्रजापतिः । श० २ । ३ । ३ । १८ ॥ ३ । २।२। ४ ॥ ५ । १ । २ ।९ ॥ संवत्सरः प्रजापतिः । ऐ० २ । १७ ॥ तां० १६ । ४ । १२ ॥ गो० उ० ३।८ ॥ प्रजापतिः संवत्सरः । ऐ० ४ । २५. ॥ स एष प्रजापतिरेव संवत्सरः । कौ० ६ । १५ ॥ संवत्सरो यज्ञः प्रजापतिः । श० २।२।२।४॥ एष वै प्रत्यक्षं यज्ञो यत्प्रजापतिः । श० ४।३।४।३॥ स वै यज्ञ एव प्रजापतिः । श० १ । ७ । ४ । ४ ॥ यज्ञ उत्रे प्रजापतिः । कौ० १० | १ || १३ | १ || २५ | ११ ॥ २६ । ३ ॥ तै० ३ । ३ । ७।३॥ यशः प्रजापतिः । श० ११ । ६ । ३।६॥ प्रजापतिर्यज्ञः । ऐ० २ । १७ ॥ ४ । २६ ॥ १३ ॥ १ । ६ । २ । १७ ।। ३ । २ । २ । ४ ॥ तै० १ ॥ गो० उ० ३ | ८ ॥ ४ । १२ ॥ ६ ॥ १ ॥ प्रजापतिर्वै यज्ञः । गो० उ० २ । १८ ॥ तै० १ । ३ । १० । १० ॥ प्राजापत्यो यज्ञः । तै०३ । ७ । १ । २॥ प्रजापतिरश्वमेधः । श० १३ । २ । २ । १३ | १३ |४| १ । १५ ॥ Jain Education International श० १ । १ । १ । ३ । २।३। For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy