SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ [प्रजापतिः ( ३१४) प्रजापतिः तद्वै लोमेति द्वेऽ अक्षरे । त्वगिति द्वे ऽसृगिति द्वे मेद इति द्वे मार्थसमिति द्वे नावेति द्वेऽ अस्थीति द्वे मज्जेति द्वे तार षोडश कला अथ य एतदन्तरे प्राणः सञ्चरति स एव सप्तदशः प्रजापतिः । श०१०।४।१।१७॥ तस्माऽ एतस्मै सप्तदशाय प्रजापतये । एतत्सप्तदशमन्न समस्कुर्वन्य एष सौम्योध्वरो ऽथ या अस्य ताः षोडश कला एते ते षोडशविजः। श०१०।४।१ । १६ ॥ षोडशकलः प्रजापतिः । श०७।२।२।१७ ॥ , स एष संवत्सरः प्रजापतिः षोडशकलः । श० १४ । ४। ३।२२। प्रजापति सप्तदशः । तां० २।१०। ५॥ १७ । ६।४॥ गो० उ०२ । १३ ॥५। - ॥ तै०१।५।१०।६॥ सप्तदशो वै प्रजापतिः। ऐ० १ । १६ ॥४।२६ ॥ कौ० । २॥ १०।६ ॥ १६ ४ ॥ श०.१।५।२।१७॥ ५। १ २॥ ११ ॥ गो० उ०१।१६॥ सप्तदशः प्रजापतिः । तै०१।३।३।२॥ द्वादश धै मासा: संघरसरस्य पश्चर्तव एष एव प्रजापतिः सप्तदशः । श० १।३।५। १० ॥ सप्तदशो वै प्रजापतिर्द्वादशमासाः पंचर्तयो हेमन्तशिशिरयोः समासेन तावान्त्संवत्सरा संवत्सरः प्रजापतिः । ऐ० ११ १॥ संवत्सरो वै प्रजापतिरेकशतविधः। तस्याहोरात्राण्यर्धमासा मासा ऋतव षष्टिर्मासस्याहोरात्राणि मासि वै संवत्सरस्याहोरात्राण्याप्यन्ते चतुर्विशतिरर्धमासस्त्रयोदश मासालय ऋतयस्ता शतविधाःसंवत्सर एवैकशततमी विधा । श० १०।२।६।१ ॥ प्रजापतेह वै प्रजाः ससृानस्य पर्वाणि विसन सुः सबै संवत्सर एवं प्रजापतिस्तस्यैतानि पर्वाण्यहोरात्रयो सन्धी पौर्णमासी चामावास्या चऽ मुखानि । स विसस्तैः । न शशाक सहातुं तमेतेहविर्यसंवा अभिषज्यन्नग्निहोत्रेणेपाहोरात्रयोः सन्धी तत्प,भिषज्यस्तत्समधुः पौर्णमास्येन For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy