SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ ( २६५ ) [पूर्णम् पुष्करपर्णम् योनिर्व पुष्करपर्णम् । श० ६।४।१।७॥६।४।३। .६॥८।६।३।७॥ पुष्करम् इन्द्रो वृत्र हत्वा नास्तृषीति मन्यमानो ऽपः प्राषिशत्ता अब्रवीद्विभेमि वै पुरं मे कुरुतेति स यो ऽपा रस आसीत्तमूर्ख समुदौहंस्तामस्मै पुरमकुर्वस्तधदस्मै पुरमकुर्वस्तस्मात्पूष्करं पूष्कर ह वै तत्पुष्करमित्याचक्षते परोऽक्षम् । श. ७।४।१।१३॥ ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे । गो० पू० १ ॥ १६ ॥ , (=पुण्डरीकम) इन्द्रो वृत्रमहंस्तस्येयं (पृथिवी) चित्राण्यु पैद्रूपाण्यसौ (द्यौः) नक्षत्राणामवकाशेन पुण्डरीकञ्जायते यत् पुष्करनजं प्रतिमुश्चते वृत्रस्यैव तद्रूपं क्षत्रम् प्रतिमुञ्चते (Compare वैदिकनिघटु १ । ३-पुष्करम् अन्तरिक्षम् )। न. १८।६।६॥ , आपो वै पुष्करम् । श०६।४।२।२॥७।४।१।८॥ पुष्टिः सरस्वती पुष्टिः पुष्टिपली । तै० २।५।७।४॥ ,, सरखती पुष्टिं ( पुष्टिः) पुष्टिपतिः । श०११।४।३।१६॥ पू: आत्मा (=शरीरं) वै पूः । श०७।५।१।२१ ॥ , लेखा हि पुरः । श०६।३।३।२५ ॥ , ते देवाः प्रतिबुध्याग्निमयीः पुरत्रिपुरं पर्यास्यन्त । ऐ०२॥ ११ ॥ पूतभृत् वैश्वदेवो वै पूतभृत् । श० ४।४।१ । १२ ॥ पूतीका: गायत्री सोममहरत्तस्या अनुविसृज्य सोममरक्षिः पर्णमच्छि नत्तस्य योगशुः परापतत्स पूतीको ऽभवत्तस्मिन् देवा ऊतिमविन्दन्नूतीको वा एष यत्पूतीकानभिषुण्वन्त्यतिमेवास्मै विन्दन्ति । तां०३।५।४॥ , तस्य (सोमस्य ) ये ह्रियमाणस्या७शवः परापतस्ते पूतीका अभवन् । तां० ८।४।१॥ यदि सोम न विन्देयुः पूतीकानभिषुणुयुर्यदिन पूतीकान - नानि । तां०६।५ । ३ ॥ ,, "आदाराः " शब्दमपि पश्यत । पूर्ण सर्व वै पूर्णम् । श०४।२।२।२॥५।२।३।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy