SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ [ पुष्करपर्णम् ( २६४) पुरोरुक् तं ( यज्ञ ) पुरोरुग्भिः प्रारोचयन्यत्पुरोरुग्भिः प्रारोचंयस्तत्पु. रोरुचां पुरोरुक्तम् । ऐ० ३।४॥ " अथ वै पुरोरुगसावेव यो ऽसौ (सूर्य) तपत्येष हि पुरस्तां द्रोचते । कौ० १४।४॥ , अथ वै पुरोरुगात्मैव । कौ० १४ । ४॥ " अथ व पुरोरुक् प्राण एव । कौ०१४।४॥ ,, वीर्य्य वै पुरोरुक् । श० ४।४।२।११॥ , पुरोरुग्वे वाक् ॥ कौ०१४।५॥ पुरोवातः सः (प्रजापतिः) पुरोवातमेव हिङ्कारमकरोत् । जै० म०१। १२॥६॥ पुरोहितः न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा ___ यक्ष्यमाणो ब्राह्मणं पुरो दधीत । ऐ० ८।२४॥ आदित्यो वाव पुरोहितः । ऐ० ८ । २७ ।। वायुर्वाव पुरोहितः। ऐ०८।२७॥ अग्निर्घाव पुरोहितः । ऐ० ८।२७ ॥ अग्निर्वा एष वैश्वानरः पञ्चमेनिर्यत्पुरोहितः । ऐ० ८।२५ ॥ अग्निर्वा एष वैश्वानरः पञ्चमेनियंत्पुरोहितस्तस्य वाच्येवैका मेनिर्भवति पादयोरेका त्वच्येका हृदय एकोपस्थ एका ताभिर्व्वलन्तीभिर्दीप्यमानाभिरुपोदेति राजानम् । ऐ० ८।२४॥ अथ यदस्य ( राज्ञः ) अनिरुद्धो वेश्मसु (पुरोहितः ) वसति तेनास्य तां शमयति या ऽस्योपस्थे मेनिर्भवति । ऐ०६ । २४ ॥ अर्धात्मो ह वा एष क्षत्रयिस्य यत्पुरोहितः। ऐ० ७ । २६ ॥ पुष्करपर्णम् आप: पुष्करपर्णम् । श० ६।४।१।६॥ १०।५। , आ प्रापो वै पुष्करपर्णम् । श०६।४।२।२ ॥ ७।३।१। ९॥७।४।१।८॥ द्यौः पुष्करपर्णम् । श०६।४।१।९॥ इयं (पृथिवी) व पुष्करपर्णम् । श० ७।४।१।१२॥ प्रतिष्ठा व पुष्करपर्णम् । श०७।४।१।१२॥ वाक पुष्करपर्णम् । श० ६ । ४।१।७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy