SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ( २६१ ) पुरुषः एतावन्तः (१४४०)एव पुरुषस्य स्थुरामांसानि......,एतावन्त:(२८८०) एव नावा बन्ध्याः ......,एतावन्तः (१०८०० ) एव पुरुषस्य पेशशमरा: । गो० पू० ५। ५॥ पुरुषः अवछितो ह वै पुरुषः। तस्मादस्य यत्रैव क्वच कुशो वा यद्वा विकृन्तति तत एव लोहितमुत्पतति तस्मिन्नेतां त्वचमदधुर्वास एव तस्मान्नान्यः पुरुषावासो बिभयंता ह्यस्मिंस्त्वचमधुस्तस्मादु सुवासा एव बुभूषेत्वया त्वचा समृध्याऽ इति तस्मादप्यश्लील सुवाससं दिदृक्षन्ते खया हि त्वचा समृद्धो भवति । श०३।१।२।१६॥ " द्वे वै पुरुषकपाले । कौ० ३०।४॥ , विदलसहित इव धै पुरुषस्तद्धापि स्यूमेव मध्ये शीर्थों विज्ञायते । ऐ०४ । २२ ॥ , विशो वै पुरुषो दश हि हस्त्या अङ्गुल्यो दश पाद्याः। तां० २३ । १४।५॥ " चतुर्विशो वै पुरुषो दश हस्त्या अङ्गलयो दश पाद्याश्चत्वार्य ङ्गानि । श०६।२।१। २३ ॥ ,, एतावान्पुरुषो यदात्मा प्रजा जाया । तां० ३।४।३ ॥ ३। १३। ३ ॥ ,, शतायुर्वै पुरुषः। कौ० ११ ॥ ७॥ ,, शतायुर्वे पुरुषः शतपर्वा शतवीर्यः शतेन्द्रिय उप य एकशततमः स आत्मा । कौ० १८ ॥१०॥ ,, शतायुर्वं पुरुषः शतपर्दा शतवीर्यः शतेन्द्रिय उप यैकशततमी ( ऋक् ) स यजमानलोकः । कौ० २५ ॥ ७॥ , शतायुर्वे पुरुषः शतवीर्य्यः । ते. ३। ८ । १५ । ३॥ ३॥ ८ ॥ १६॥ २ ॥ तां०५। ६ । १३ ॥ .. शतायुः पुरुषः शतवीर्यः । आत्मैकशतः । २०१।७।६।४। ., शतायुः पुरुषः शतेन्द्रियः। तै० १।३।७।७॥१।७।६। २॥ १।७।८।२॥१।७।१०। ६ ॥ , शनायुर्वं पुरुषः शतवीर्यः शतेन्द्रियः। ऐ०२।१७॥४।१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy