SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ [पुरुषः ( २६० ) यथाक्रतुभर्वति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते । श० १४ । ७।२।७॥ पुरुषः अथ खलु क्रतुमयो ऽयं पुरुषः स यात्क्रतुरयमस्माल्लोकात्प्रेत्ये वक्रतुर्हामुं लोकं प्रेत्याभिसम्भवति । श. १०।६।३।१॥ व्याममात्रो वै पुरुषः । श० ७।१।१ । ३७ ॥ द्विप्रतिष्टो वै पुरुषः। ऐ०२।१८॥३॥ ३१ ॥५।३ ॥६॥२॥ ,, द्विप्रतिष्ठः पुरुषः । गो०ए०४।२४॥ गो० उ०६।१२॥ द्विप्रतिष्ठः (पुरुषः । ते०३।३।१२।३॥ , द्विपाद्वै पुरुषः। ऐ०४।३॥५। १७, १६, २१॥ गो० पू० ४। २४॥ गो० उ०६।१२॥ तै० ३।६।१२। ३॥ , पुरुषो वै ककुप् । तां० = ।१०।६ ॥१३ । ६।४॥ १६ । ११ । ७॥ १४ । ३।४।२०।४।३॥ , वैराजो वै पुरुषः । तां०२।७।८॥१६।४।५॥ तै०३।। ८।२॥ , गायत्रो वै पुरुषः । ऐ०४।३॥ औष्णिहो वै पुरुषः। ऐ०४।३॥ पांक्तः पुरुषः । कौ०१३ ॥२॥ तां०२।४।२॥ गो०७४।७॥ पाश्रो ऽयं पुरुषः पंचधा विहितो लोमानि त्वङ् मांसमस्थि मज्जा । ऐ०२॥१४॥६॥ २६॥ पाङ्गो ह्ययं पुरुषः पञ्चधा विहितो लोमानि त्वगस्थि मजा मस्तिष्कम् । गा० उ०६।६। - ॥ , पाङ्को वै पुरुषो लोम त्वङ् मा समस्थि मजा । श० १०।२। ३।५॥ , त्वङ् मास स्नायवस्थि मजा । एतमेव तत्पश्चधा विहित. मात्मानं वरुणपाशान्मुञ्चति ( यजमानः पुरुषः) । तै०१। ५।६।७ ॥ , षड्विधो वै पुरुषः षडङ्गः। ऐ०२। ३६ ॥ , सप्तपुरुषो ह्ययं पुरुषो यञ्चत्वार आत्मा त्रयः पक्षपुच्छानि । श० ६।१।१।६॥ , एतावन्तः ( ७२०) एव पुरुषस्यास्थीनि च मज्जानश्च......, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy