SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ [ पुरुषः ( २८८ ) पुरुषः प्राण एष स पुरि शेते सं पुरि शेत इति पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते । गो० पू० १ । ३६ ॥ स यत् पूर्वो ऽस्मात् । सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुषः । श० १४ । ४।२।२॥ अथ यः पुरुषस्स प्राणास्तत्साम तद्ब्रह्म तदमृतम् । जै० उ०१ । २५ । १०॥ , पुरुषो वाऽ अक्षितिः । श. १४।४।३।७॥ , पुरुषो वै सहस्त्रस्य प्रतिमा ( यजु० १३ । ४१)। श० ७।५। २।१७॥ ,, (प्रजापतिः) मनसः पुरुषम् ( निरमिमीत ) । श० ७।५। २।६॥ ,, प्राजापत्यो वे पुरुषः । ० २।२।५ । ३॥ , पुरुषो वै प्रजापतेर्नेदिष्टम् । श०४।३।४।३ ॥ , पुरुषः प्रजापतिः । श६।२।१।२३ ॥ ७।१।१।३७ ॥ , पुरुषो हि प्रजापतिः । श०७।४।१ । १५॥ ,, वैष्णवाः पुरुषाः। श०५।२।५।२।। (प्रजापतिः) वैश्वकर्मणं पुरुषं (आलिप्सत)। श० ६।२। १॥ ५॥ सौम्यो वै देवतया पुरुषः । तै०१।७।।३॥ पुरुष प्रथममालभते । पुरुषो हि प्रथमः पशूनाम् । श०६।२। पुरुषः पशूनाम् ( अधिपतिः )। तां०६ । २ । ७॥ , पशवः पुरुषः । तै० ३।३।८।२॥ पुरुषस्तेन यज्ञो यदेनं पुरुषस्तनुत एष वै तायमानो यावानेव पुरुषस्तावान् विधीयते तस्मात् पुरुषो यशः । श. १।३। २॥१॥ , पुरुषो यज्ञः । श० ३।१।४।२३ ॥ , पुरुषो वै यज्ञः । कौ० ६७ । ७ ॥ २५ ॥ १२॥ 18॥श०१॥ ३।२।१॥३।५।३।१॥ तै० ३ । ।२३।१॥ गो० पू० ४ २४॥ गा० उ०६ । १२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy