SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ( २८७) पुरुषः] पुरश्चरणम् तद्वाऽ एतदेव पुरश्चरणम् । य एष (सूर्यः)तपति । श०४। ६।७।२१॥ पुरीषम् अन्नं पुरोषम् । श०८।१।४।५॥८।७।३।२॥ " अन्नं च पुरीषम् । श०८ । ५।४।४॥८।६।१।२१ ॥ १४।३।१।२३ ॥ , मासं पुरीषम् । श० ८ । ७।४।१६॥ माणसं वै पुरीषम् । श. ८।६।२।१४ ॥८।७।३।१॥ पुरीष्य इति वै तमाहुर्यः श्रियं गच्छति समानं वै परीषं च करीपं च । श०२।१।१ । ७ ॥ स एष प्राण एव यत्पुरीषम् । श० -।७।३।६॥ पुरोषं घाऽ इयम् (पृथिवी)। श० १२।५।२५।। , ऐन्द्र हि पुरीषम् । श०८।७।३। ७॥ ,, प्रथ यत्परीष स इन्द्रः । श० १०।४।१।७॥ , दक्षिणाः पुरोषम् । श०८।७।४।१५॥ ,, देवाः पुरोषम् । श० ८।७।४।१७॥ ,, नक्षत्राणि पुरीषम् । श० ८।७।४।१४॥ बयासि परीषम् । श. - । ७।४।१३॥ , प्रजा पुरोषम् : श०८।७।४।१६॥ , प्रजा पशवः पुरोषम् । तै०३।२।८।६॥३।२।। १२ ॥ ( यजु० १३ । ३१ ) पशवो वै पुरीषम् । श०७।५।१। । १।२।५।१७॥६।३।१ । ३८ ॥ , पशवः पुरीषम् । श० - । ७।४।१२॥ , गोष्ठः पुरीषम् । तां०१३।४।१३॥ " पुरोतत्पुरोषम् । श० - । ५।४।६॥ पुरीष्यापरीष्य इति वै तमाहुर्यः श्रियं गच्छति । श०२।१।१।७॥ पुरुरस्मः बहुदान इति हैतधदाह पुरुदस्म इति । श०४।५।२।१२ ॥ पुरुषः सघाउ अयं पुरुषः सर्वासु पूर्षु पुरिशयः । श० १४ । ५ । ५.१८॥ , इमे बै लोका पूरयमेव पुरुषो यो ऽयं ( वायुः) पवते सो ऽस्यां पुरि शेते तस्मात्पुरुषः । श० १३ । ६ । २।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy