SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ [नाभिः ( २४६) नाकः नाक रोहति स्वर्गमेव तल्लोक रोहति । तां० १८१७॥१०॥ " ( यजु० १२।२॥ ) स्वर्गो वै लोको नाकः । श० ६।३।३। १४॥६।७।२।४॥ नाकः षट्त्रिंश: (यजु० १४ । २३) संवत्सरो वाव नाकः पत्रिशस्त स्य चतुर्विशतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति न हि तत्र गताय कस्मै चनाकं भवति । श. ८।४।१।२४॥ नाकः स्वर्गो लोकः दिशो वै स नाकः स्वर्गो लोकः । श० - । ६।१४॥ नाक्रसदः ( इष्टका ) तद्यदेतस्मिन्नाके स्वर्गे लोके देवा असीदस्तस्मारे वा नाकसदः । श०८।६।१।१॥ प्रात्भा वै नाकसदः । श०८।६।१। ११, १३ ॥ या इमे चत्वार विजो गृहपतिपश्चमास्ते नाकसदः । श० ।६।१।११॥ तथा अमुषमादादित्यादर्वाच्यः पश्चदिशस्ता नाक. सदः । श००।६।१।१४।। नामदम् (साम) सो (वृत्र इन्द्रेण) ऽभिहतो व्यनवद्यद् व्यनदसमानद सामाऽभवत्तन्नानदस्य नानवत्वम् । ऐ०४।२॥ इन्द्रः प्रजापतिमुपाधाव वृत्रहनानीति तस्माएतामनुष्टुभमपहरसं प्रायच्छत्तया नास्तृणुत यदस्तृतो व्यनदत्तनानदस्य नानदत्वम् । तां०१२॥ १३ ॥४॥ अभ्रातृव्यं वा एतद् भ्रातृव्यहा साम यन्नानदम् । ऐ० भाभानेदिष्ठः रेतो वै नाभानेदिष्टः। ऐ०६ । २७ ॥ गो००६। ॥ नाभानेदिष्ठम् (सूक्तम्) स एष सहस्रसनिमंत्रो यनाभानेदिष्ठम् । ऐ० ५। १४॥ यदि नामानेदिष्ठं रेतो ऽस्यांतरिया ।ऐ० ५।१५।। रेतो हि नाभानेदिष्ठीयम् । तां० २०।६।२॥ नाभिः प्राणो वा अयं सत्राभेरिति तस्मानाभिस्तनाभेर्नाभित्वम् । ऐ. १॥२०॥ ..............(नाभिः) दशमी प्राणानाम् । त० । नव प्राणा... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy