SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ . ( २४५) नाक:] नरः प्रजा नरः। ऐ०२।४॥६।२७, ३२ ॥श०१।५।१।२०॥ १।।२। १२॥ गो० उ०६ ॥ , नरो देवानां प्रामः । तां० ६ । ।२॥ नरकः दश पुरुषे स्वर्गनरकाणि तान्येनं स्वर्ग गतानि स्वर्ग गमयन्ति नरकं गतामि नरकं गमयन्ति । जै० उ० ४ । २५ । ६॥ ,, मनो नरको पाङ्ग नरकः प्राणो नरकचतुर्नरकश्श्रोत्रं नरकस्त्व नरको हस्तौ नरको गुदं नरक्रश्शिश्नं नरकः पादौ नरकः । १० उ०४।२६।१॥ नराशंस: मनुष्या घे नराशसः । तै० २।७।५।२॥ " प्रजा वै नरो वाक् शंसः। ऐ०२।४ । ६ । २७, ३२ ॥ गो० उ०६।०॥ , प्रजा बैनरस्ता अन्तरिक्षमनु वावद्यमानाः प्रजाश्चरन्ति यह पदति शसतीति वै तदाहुस्तस्मादन्तरितं नराशसः । श०१।।२।१२ ॥ , अन्तरिक्षं चै नराशसः । श०१। ८।२।१२॥ नराशंसपङ्क्तिः छिनाराशंसं प्रातःसवनं द्विनाराशंसं माध्यन्दिनं सधनं सकृनाराशंसं तृतीयसवनमेष यज्ञो नराशंसप ङ्क्तिः । ऐ०२।२४॥ नल: " नडः " शब्दं पश्यत । नवदशः ( स्तोमः , “तपो नवदशः " शब्दं पश्यत । , यन्नवदशः प्रजननं तेन (अवरुन्धे)। तां० १६। १८।३॥ मवनीतम् नवनीतं गर्भाणाम् (सुरभि)। ऐ०१।३॥ नवरात्रः (प्रजापतिः) तेभ्यः ( देवेभ्यः) एतेन नवराणामृतत्वं प्राय. च्छत् । तां० २२॥ १२ ॥१॥ मवाहः नवाहोवै संवत्सरस्य प्रतिमा। ष०३।१२॥ नाकः तम् । अनिशं स्तोमं ) उ नाक इस्याहुन हि प्रजापतिः कस्मै चनाकम् (प्रकम् = दुःखहेतुरिति सायणः )। तां०१०।१।१०॥ ,, न हि तत्र गताय कस्मै चनाकं मवति । श०।४।१॥२४॥ , न ता जग्मुषेक्चिनाकम् । तां० २१ । । । ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy