SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ [नभा, नभस्यः (२४२) नक्षत्राणि एकं वे त्रीणि । चत्वारीति पाउ भन्यानि नक्षत्राण्यथैता एवं भूयिष्ठा यत्कृत्तिकाः। श०२।१।२।२॥ , अनुराधाःप्रथमम् । अपभरणीरुत्तमम् । तानि यमनक्षत्राणि । तै०१।५।२।७॥ यानि यमनक्षत्राणि तान्युत्तरेण (परियन्ति)। तै १।५। २। ७-८॥ तस्मात्सोमो राजा सर्वाणि नक्षत्राण्युपैति । १०३। १२ ॥ नक्षत्राणि स्थ चन्द्रमसि श्रितानि । संवत्सरस्य प्रतिष्ठा । ते० ३।११।१।१३॥ . संवत्सरो ऽसि नक्षत्रेषु धितः । ऋतूनां प्रतिष्ठा। ते० ३। ११ । १ । १४॥ (नक्षत्राणि) संवत्सरस्य प्रतिष्ठा । तै० ३ । ११ । १ । १३ ॥ , नक्षत्राणां वा एषा दिग्यदुदोची । ष०३।१॥ यान्येव देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । तै०१।५।२। । यत् पुण्यं नक्षत्र । तद्वषट्कुर्वीतोपव्युषं । यदा वै सूर्य उदेति । अथ नक्षत्रं नैति । यावति तत्र सूर्यो गच्छेत् । यत्र जघन्यं पश्येत् । तावति कुति । यत्कारी स्यात् । पुण्याह एव कुरुते । तै० १।५।२॥१॥ नचिकेता: उशन् ह वै वाजश्रयसः सर्ववेदसन्ददौ । तस्य ह नचिकेता नाम पुत्र आस । ते० ३ । ११ । ८।१॥(काठकोपनिषदि १ । १।१॥ महाभारते, अनुशासनपर्वणि, भ०७१ ॥ ) नडः (=नलः) अथैष एव नडो नैषिधो (?षयो) यदन्वाहार्यपचनः । श०२।३।२।२॥ नदी तस्माया एतासां नदीनां पिबन्ति रिप्रतरा शपनतरा पाहनस्य. वादितरा भवन्ति । श०६।३।१ । २४ ॥ नदीपतिः अपां धाऽ एष पतिर्यश्रदीपतिः । श०५।३।४।१०॥ मपुंसकम् यद्विधुता तेन नपुसकम् । १० १॥ २॥ नभः, नभस्यः (यजु०७।३०॥ १४ । १५ ॥) एतौ ( नभश्च नभस्यश्च) एव वार्षिको ( मासौ ) अमुतो वै दियो वर्षति तेनो हैतौ नभश्च नभस्यश्च । श०४।३।१।१६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy