SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ( २४१ ) नक्षत्राणे ] नचत्राणि यो वा इह यजते । अमु स लोकं नक्षते । तनक्षत्राणां नक्ष त्वम् । तै० १ | ५ | २ ।५ ॥ नक्षत्राणां नक्षत्रत्वं यन क्षियन्ति । गो० उ० १ ॥ ८ ॥ (भेकुरो ऽप्तरसः । यजु० १८ । ४० ) भाकुर यो ह नामैते भाऊ हि नक्षत्राणि कुर्वन्ति । श० ६ । ४ । १ । ६ ॥ नक्षत्राणि वै जनयो ये हि जनाः पुण्यकृतः स्वर्गं लोकं यन्ति तेषामेतानि ज्योती षि । श० ६ | ५ | ४ | ८ || "9 95 12 39 39 " " ܙ 39 • " 19 او "" " 99 " " नक्षत्राणि वैरोचना दिवि (यजु० २३ । ५) । तै० ३ | ६| ४ | २ ॥ अथ यन्नक्षत्राणीत्याख्यायते तल्लोकम्पृणा (इष्टका) । श० १०। ५ । ४ । ५ ॥ नक्षत्राणां वा एतद्रूपं यलाजाः । श० १३ । २ । १ । ५ ॥ नक्षत्राणां वा एतद्रूपम् । द्धानाः । तै० ३ । ८ । १४ । ५ ॥ तानि (पुण्डरीकाणि) नक्षत्राणार्थं रूपम् । श०५ | ४ | ५ | १४|| देवगृहा वै नक्षत्राणि । तै० १ | ५ | २ | ६ || I 1 यानि वा पृथिव्याश्चित्राणि तानि नक्षत्राणि । तै० १५२६ ॥ यथैवासी सूर्य एवम् (नक्षत्रम् ), तेषाम् (नक्षत्राणाम् ) ए (सूर्य्यः ) उद्यन्नेव वीय्यं क्षत्रमादन्त । श० २१ २ १८ ॥ ज्योतिर्वै नक्षत्राणि । कौ० २७ । ६ ॥ I शतिर्न क्षत्राणि । तां० २३ । २३ । ३ ॥ सप्तवि तानि षाऽ पतानि सप्तविंशतिर्नक्षत्राणि सप्तविंशतिः सप्तविंशतिर्होपनक्षत्राण्येकैकं नक्षत्रमनूपतिष्ठन्ते । श० १०।५।४।५ ॥ ब्राह्मणो वा अष्टाविंशी नक्षत्राणाम् । तै० १ | ५| ३ | ४ || यावन्त्येतानि नक्षत्राणि तावन्तो लोमगर्ता यावन्तो लोमगर्तास्तावन्तः सहस्रसंवत्सरस्य मुहूर्ताः । श०१० । ४ । ४ । २ ॥ कृत्तिकाः प्रथमं । विशाखे उत्तमं । तानि देवनक्षत्राणि । तै० १।५।२।७ ॥ 1 यानि देवनक्षत्राणि तानि दक्षिणेन परियन्ति । तै०१ |५|२|७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy