SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ( २३३) द्रोणकलश:] औः प्रजापति वै स्वां दुहितरमभिदध्यौ । दिवं पोषसं वा मिथुन्य नया स्यामिति सा सम्बभूव । श० १ । ७।४।१॥ ,, असौ (घलोकः) भविष्यत् । तै० ३ । ८ । १८ ॥६॥ , सर्वेणात्मनातिमारिष्यसि क्षिप्रेऽमुं लोकं (घलोक) एष्यसीति (पलोकगमनम-मरणम्) । ।०१।४।३।२१ ॥ ,, अप्रतिष्ठितो दरिद्रः क्षिप्रे ऽमुं (धु-लोकमष्यसि । श०१। ६ । १।१८॥ , (देवाः) अमुं (घलोक) बहिर्णिधनेन ( अभ्यजयन् )। तां० १० । १२।३॥ ,, चौर्लोक धुलोकं शस्यया (जयति)। श० १४ । ६।१।९॥ चौतानम् ( साम) धुतानो मारुतस्तेषां (देवानां प्रात्यानामिति सायणः) गृहपतिरासीत्त एतेन स्तोमेनायजन्त ते सर्व आर्नुवन् यदेतत्साम भवत्यध्या एव । ता० १७ । द्रप्सः ( यजु० १३ । ५) असो वा आदित्यो द्रप्सः । श० ७।४। १॥२०॥ , स्तोको वै द्रप्सः। गो० उ० २ । १२ ॥ द्रवदिडम् (साम) इमं वाव देवा लोक द्रवदिडेनाभ्यजयन् । तां० १० । १२॥४॥ प्रविणोदाः ( यजु० ११ । २१) द्रविणोदा इति द्रविण वेभ्यो ददाति । श०६।३।३।१३॥ इष्टा अग्निा द्रष्टा । गो० उ०२।१९ ॥ द्रु बमस्पतयो वै छ । तै०१।३।९।१॥ द्रोणकलश: देवपात्रं द्रोणकलश: । तां०६।५७॥ प्राजापत्यो शेष देवतया यद् द्रोणकलशः । तां. ६ । प्राजपस्यो द्रोणकलशः। ता०६।५।१८ ॥ प्रजापति द्रोणकलशः । श० ४।३।१।६॥ ४।५। यहोवै द्रोणकलश: ।०४।५।८।५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy