SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ [ द्यौः ( २३२ ) द्यौ धौरुतरवेदिः । श०७ | ३ | १ | २७ ॥ #1 " *7 " ,, · द्यौर्वा अपा सदनं दिवि ह्यापः सन्नाः । श०७ । ५ । २ । ५६ ॥ , यदापो ऽसौ (द्यौः) तत् । श० १४ । १ । २ । ९॥ " 39 " 29 " वर्षतु ते द्यौरिति (यजु० १ । २५) । श० १ । २ । ४ । १६ ॥ तस्यै वा एतस्यै वसोर्धाराय । द्यौरेवात्मा । श०९ । ३ । ३ । १५ ॥ किं नु ते मयि (दिवि) इति । तृप्तिरिति । जै० उ०३ । २६ । ४ ॥ " " तन्माता पृथिवी तत्पिता द्यौः । तै० २ । ७ । १६।३ ॥ २ । ८ ", " ६ । ५ ॥ ३ । ७ । ५ । ४-५ ।। ३ । ७ । ६ । १५ ।। असौ (द्यौः) पिता । तै० ३ । ८ । ९ । १ ॥ श० १३ । १ । ६ । १ ॥ , उपहूतो धौष्पिता । श० १ । ८ । १ । ४२ ॥ द्यौर्यशः । श० १२ १ ३ । ४ । ७ ॥ द्यौरेव यशः । गो० पू० ५ । १५ ॥ ata सर्वेषां देवानामायतनम् | श० १४ । ३ । २ । ८ ॥ "" " " द्यौरेव तृतीया चितिः । श० ८ । ७ । ४ । १४ ॥ ata तृतीय रजः (यजु० १२ । २० ॥ ) । श० ६ । ७ । ४ । ५ ॥ अथ तृतीयाssवृताऽनुमेव लोकं (दिवं) जयति यदुचाऽमुष्मिँलोके । तदेतया चैनं श्रद्धया समधयति ययैवैनमेतच्छ्रद्धयाऽग्नाचम्यादधति समयमितो भविष्यतीति । एतं चास्मै लोकम्प्रच्छति यमभिजायते । जै० उ०३ । ११ । ७ ॥ I 99 द्यौर्हविर्धानम् । तै० २ । १ । ५ । १ ॥ चौरसूक्तम् | जै० उ० 1 ०३०३ । ४ । २ ॥ دو 99 आपो वै द्यौः । श० ६ । ४ । १ । ९ ॥ द्यौर्वै वृष्टिः पूर्वचित्तिः । श० १३ | २ | ६ | १४ || तै०३ | ९|५|२|| ३ । ३ । ९ । ४ ॥ ३६|५|२-३॥ दृष्टिवै द्यौः । तै० ३ । २ । ६ । ३ ॥ ' । *पेन्द्र सौ (-) लोक: । जै०ड० १ । ३७ । ३ ॥ चौरिन्द्रेण गर्भिणी | श० १४ । ६ । ४ । २१ ॥ पन्द्री द्यौः । तां १५ ॥ ४ ॥८॥ द्यौर्ब्राह्मणी । जै० उ० ३।४।१॥ प्रजापति स्वां दुहितरमभ्यध्यायद्दिवमित्यन्य आडुरुषसमित्यन्ये । ऐ० ३ । ३३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy