SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ( २२६ ) पी: ] तान मारुतः यो वा श्रयं ( वायुः ) पवतऽ एष तानो मारुतः । श० ३ । ६ । १ । १६ ॥ तानो मारुतस्तेषां ( देवानां व्रात्यानामिति सायणः ) गृहपतिरासीत् । तां० १७ । १ । ७ ॥ द्युमत्तमा (यजु० २७ । ११ ) घुमत्तमेति वीर्यवत्तमेत्येतत् । श० ६ । २ । १ । ३२ ।। अतदिवया अद इति तद्दिवो दिवत्वम् । तां० २० | १४ | २ ॥ अथ यत्कपालमासीत्सा द्यौरभवत् । श० ६ । १ । २ । ३ ॥ " " ( प्रजापतिः ) व्यानादमुं ( - - ) लोकम् ( प्रावृहत ) । कौ० ६ । १० ॥ دو ܕܕ . ४ | ३ ॥ (असुराः) हरिणां दिवम् ( अकुर्वत ) । ऐ० १ । २३ ॥ हरिणी (= सुवर्णमयी) द्यौः । गो० उ०२ । ७ ॥ हरिणीव हि द्यौः । श० १४ । १ । ३ । २९ ॥ सौ (द्यौः ) हरिणी । तै० १।८ । ९ । १ ॥ दिवो (रूपं ) हरिण्यः ( सूच्यः ) । तै० ३ । ९ । ६ । ५ ॥ दिवो (रूपं ) हिरण्यकशिपु । तै० ३ । ९ । २० ॥ २ ॥ ( यजु० १२ । १८ ) प्राणो वै दिवः । श० ६ । ७ । ४ । ३ ॥ 35 " .. " 39 "" " " دو " " ,, "" I ( असुराः) हरिणी ( पुरं ) हादो दिवि चक्रिरे । कौ० ८ | = ॥ ( असुराः) हरिणी ( पुरीम् ) दिवि ( चक्रिरे ) । श० ३ | ४ | प्राणो ऽसौ (धु-) लोकः । श० १४ । ४ । ३ । ११ ॥ असौ ( द्यौः ) जगती । जै० उ० १ । ५५ । ३ ॥ जागतो ऽसौ (धु-) लोकः । कौ० ८ । ९ ॥ दिवि विष्णुर्व्यक्रस्त जानतेन छन्दसा ततो निर्भको यो ऽस्मा द्वेष्टि यं च वयं द्विष्मः | श० १ । ९ । ३ । १० ॥ असौ बै (-) लोको ऽक्षरन्तिश्छन्दः (यजु० १५ । ४) । श० ८।५।२।४ ॥ असौ वै (-) लोको विष्पर्धाश्छन्दः ( यजु० १५ १५ ) । श० ८ । ५ । २ । ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy