SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ [चावापृथिव्यौ ( २२८ ) बावा पृथिव्यौ इमौ वै लोकौ (= द्यावापृथिव्यौ) शैहिणौ (पुरोडाशौ)। श०१४।२।११४॥ इमे ( "द्यावापृथिव्यौं” इति सायणः ) वै हरी विपक्षसा ( यजु० २३ । ६)।०३।९।४।२॥ इमे धै द्यावापृथिवी परीशासौ । श० १४ । २।१।१६॥ द्यावापृथिवी वै गोआयुषी । कौ० २६ । २॥ इमे वै द्यावापृथिवी' द्यावाक्षामा (यजु० १२।२॥)। श०६।७।२।३॥ उपहूते द्यावापृथिवी पूर्वजेतावरी देवी देवपुत्रे इति । तदिमे धावापृथिवीऽउपह्वयते ययोरिद, सर्वमधि । श०१।८।१।२६॥ इमौ वै लोकौ रेतःसिचाविमौ खेव लोकौ रेत सिञ्चत इतो वाऽ अयं (लोक) ऊर्ध्वछ रेतः सिञ्चति धूम सामुत्र वृष्टिर्भवति तामसावमुतो वृष्टिं तदिमा अन्तरेण प्रजायन्ते । श०७।४।२।२२॥ यदा वै द्यावापृथिवी सञ्जानाथेऽअथ वर्षति । श० १। ८।३।१२॥ ( यजु०३८ । १५) प्राणोदानौ वै द्यावापृथिवी । श० १४ । ३।२।३६ ॥ इमे हि द्यावापृथिवी प्राणोदानौ । श०४।३।१।२२॥ द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम । तां० १४ । २॥४॥ धावापृथिवी वैदेवानां हविर्धाने आस्ताम् । ऐ०१२६॥ घावापृथिवी वै सस्यसाधयित्र्यौ। कौ०४।१४ ॥ द्यावापृथिव्योर्वा एष गर्भो यत्सोमो राजा । ऐ०१।२६ ॥ धावापृथिवी वै प्रतिष्ठे। ऐ०४।१०॥ प्रतिष्ठे वैधावापृथिवी। कौ०३ |||२॥ १॥ प्रतिष्ठे वै घावापृथिव्यौ । गो. उ०१।२० ॥ घावापूथिव्य एककपालः पुरोडाशो भवति । श०२। ५।१।१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy