SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ [ देवातिथम् ( २२६) देवाः प्रातर्यावाणः एते वाव देवा प्रातर्यावाणो यदमिरुषा अश्विनी । ऐ० २।१५॥ , छन्दासि वैदेवाः प्रातर्यावाणः। श. ३।९।३।८॥ देवा द्रविणोदाः ( यजु० १२ । २) प्राणा वै देवा द्रविणोदाः । श० ६ । ७।२।॥ देवा धिष्ण्याः ( यजु० १२ । ४६ ) प्राणा वै देवा धिष्ण्यास्ते हि सर्षा घिय इष्णन्ति । श०७ । १ । १।२४॥ देवा मरीचिपाः तस्य ( सूर्यस्य ) ये रश्मयस्ते देवा मरीचिपाः । श. ४।१।१ । २५ ॥ देवा वयोनाधाः ( यजु० १४ । ७ ) प्राणा वै देवा वयोनाधा प्राणहीद सर्व वयुनं नरमथो छन्दासि वै देवा वयोनाधाश्छन्दोभिहींद सर्व घयुनं नद्धम् । श०८।२।२। - ॥ देवाव्यम् ( यजु० ११८) देवाव्यमिति यो देवानदित्येतत् । श०६ । ३।१।२०॥ देविका प्राणो वा अपानो व्यानस्तिम्रो देव्यः । ऐ०२॥ ४ ॥ , अथैष कः प्रजापतिस्तद्यदेव्यश्च कश्च तस्मादेविकाः, पश्च भवन्ति पञ्च हि दिशः । श० ६।५।१ । ३९ ॥ , ता वा एता देव्यः । दिशो होता (देव्या= दश दिश:-हरि वंशपुराणे २५॥ ६ ॥) । श०६।५।१ । ३९ ॥ , छन्दांसि वै देविकाः।कौ० १९ । ७ ॥ , छन्दासि देव्यः । श०९ । ५।१।३९ ॥ अन्तरिक्ष देवी । जै० ३०३।४।८।। देवी “ देविकाः" शब्दं पश्यत । दैर्घश्रवसम् ( साम ) दीर्घश्रवा वै राजन्य ऋषियोगपरुखो ऽशनाय - श्वरन् स एतदैर्घश्रवसमपश्यत्तन सर्वाभ्यो दिग्भ्यो ऽन्नाद्यमवारुन्ध सर्वाभ्यो दिभ्यो ऽन्नाद्यमधरुन्ध दैर्घश्रवसेन तुष्टुवानः। तां० १५ । ३ । २५ ॥ देवातियम ( साम) देवातिथिः सपुत्रो ऽशनायश्चरन्नरण्य उा रूण्यविन्दत्तान्येतेन सानोपासीदत्ता अस्मै गाव: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy