SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ देवाः ( २२५) देवाः वृहस्पतिह व देवानां ब्रह्मा । कौ० ६॥ १३ ॥ , वृहस्पति देवानां ब्रह्मा । श० १।७।४।२१ ॥ ४।६। , वृहस्पतिर्वा माङ्गिरसो देवानां ब्रह्मा । गो० उ०१।१॥ , बृहस्पति देवानां पुरोहितः । ऐ० । २६ ॥ , बृहस्पति देवानामुद्राता । तां. ६।५ । ५ ॥ " तं ( शर्थातं [ ? शांति ] मानवं ) देवा वृहस्पपिनोद्गात्रा दीक्षामहा इति पुरस्तादागच्छन् । जै० उ०२।७।२॥ ,, मरुतो वै देवानां विशः। ऐ० १।६॥ तां०६।१०। १० ॥ १८।१ । १४॥ , अधिगुवापापश्च । उभौ देवाना शमितारी। ते० ३।६। ६।४॥ , घृतं वै देवानां फाण्टं मनुष्याणाम् । श० ३ । १।३। - ॥ ,, घृतं वै देवा घनं कृत्वा सोममनन् । गो० उ०२।४॥ , देवव्रतं चै घृतम् । तां०१८ ॥२॥६॥ ( गुग्गुलु, सुगन्धितेजनम्, पीतुदारु चेति । एतानि वै देव सुरभीणि । तां० २४।१३।५॥ , देवानां या एतद्रूपं यत्सतवः । श०१३।२।१।३॥ देवानां वाऽ एतद्रूपं यद्धिरण्यम् । श० १२ । ८ । १.। १५ ।। तद्धि देवानां यच्छतम् । श० ३ । ।३। ७॥ श्तकामा इव हि देवाः । तै० ३।२।८ । १२ ॥ तं च देवाना हवि शृतम् । श०३।२।२ । १०॥ कृतिकाः प्रथमं । विशाखे उत्तमे। तानि देवनक्षत्राणि । तै० १।५।२॥ ७॥ , देवक्षेत्र वा एतद्यषष्ठमहः । ऐ०५।६॥ देवक्षेत्रं च षष्ठमहः । गो० उ०६।१०॥ . ,, सर्वदेवत्यं षष्ठमहः । कौ०२१ ॥ ४॥ देवायतनं षष्ठमहः । कौ २३ । ५॥ , गृहा ये देवानां द्वादशाहः । तां०१०।५।१६ ॥ ,, यो भूत्वा देवानवहत् । श०१०।६।४।१॥ , मेषतायतनानि कम्पन्ते दैवतप्रतिमा हसन्ति रुदन्ति नृत्यन्ति स्फुटन्ति खिचन्त्युन्मीलन्ति निमीलन्ति । ष०५ । १० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy