________________
देवाः
( २२५) देवाः वृहस्पतिह व देवानां ब्रह्मा । कौ० ६॥ १३ ॥ , वृहस्पति देवानां ब्रह्मा । श० १।७।४।२१ ॥ ४।६।
, वृहस्पतिर्वा माङ्गिरसो देवानां ब्रह्मा । गो० उ०१।१॥ , बृहस्पति देवानां पुरोहितः । ऐ० । २६ ॥ , बृहस्पति देवानामुद्राता । तां. ६।५ । ५ ॥ " तं ( शर्थातं [ ? शांति ] मानवं ) देवा वृहस्पपिनोद्गात्रा
दीक्षामहा इति पुरस्तादागच्छन् । जै० उ०२।७।२॥ ,, मरुतो वै देवानां विशः। ऐ० १।६॥ तां०६।१०। १० ॥
१८।१ । १४॥ , अधिगुवापापश्च । उभौ देवाना शमितारी। ते० ३।६।
६।४॥ , घृतं वै देवानां फाण्टं मनुष्याणाम् । श० ३ । १।३। - ॥ ,, घृतं वै देवा घनं कृत्वा सोममनन् । गो० उ०२।४॥ , देवव्रतं चै घृतम् । तां०१८ ॥२॥६॥
( गुग्गुलु, सुगन्धितेजनम्, पीतुदारु चेति । एतानि वै देव
सुरभीणि । तां० २४।१३।५॥ , देवानां या एतद्रूपं यत्सतवः । श०१३।२।१।३॥
देवानां वाऽ एतद्रूपं यद्धिरण्यम् । श० १२ । ८ । १.। १५ ।। तद्धि देवानां यच्छतम् । श० ३ । ।३। ७॥ श्तकामा इव हि देवाः । तै० ३।२।८ । १२ ॥
तं च देवाना हवि शृतम् । श०३।२।२ । १०॥ कृतिकाः प्रथमं । विशाखे उत्तमे। तानि देवनक्षत्राणि । तै०
१।५।२॥ ७॥ , देवक्षेत्र वा एतद्यषष्ठमहः । ऐ०५।६॥
देवक्षेत्रं च षष्ठमहः । गो० उ०६।१०॥ . ,, सर्वदेवत्यं षष्ठमहः । कौ०२१ ॥ ४॥
देवायतनं षष्ठमहः । कौ २३ । ५॥ , गृहा ये देवानां द्वादशाहः । तां०१०।५।१६ ॥ ,, यो भूत्वा देवानवहत् । श०१०।६।४।१॥ , मेषतायतनानि कम्पन्ते दैवतप्रतिमा हसन्ति रुदन्ति नृत्यन्ति
स्फुटन्ति खिचन्त्युन्मीलन्ति निमीलन्ति । ष०५ । १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org