SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ [ दीक्षा ( २०८ ) दिश: श्रवान्तरदिशो रजताः (सूच्यः) । श० १३ । २ । १० । ३ ॥ ,, अवान्तरदिशा रजताः (सूच्यः) । तै० ३।६।६।५। दिशो वा स्य (सूर्यस्य) बुध्न्या उपमा विष्ठाः ( यजु० १३ । ३) । श० ७ । ४ । १ । १४ ॥ छन्दासि वै दिशः । श० ८३|१| १२|||५|१|३९ ॥ दिशो वै विष्टारपङ्किश्छन्दः ( यजु० १५ । ४ ) ॥ श० ८ । ५ । "" 39 99 "9 .9 ", दिशः परिधानीया । जै० उ० ३ । ४ । २ ॥ " ,, दिशो वै प्राणः । जै ० उ० ४ । २२ । ११ ॥ दिशः समानः । जै० उ० ४ । २२ । ६ ॥ दिशां वा एतत्साम यद्वैरूपम् । तां० १२ । ४।७ ॥ 33 " अपरिमिता हि दिशः । श० ६ । ५ । २ । ७ ॥ तद्वेदेवा इमाँलोकानुखां कृत्वा दिग्भिरदह दिग्भिः पर्यतन्वन् । श० ६ । ६ । २ । ११ ।। दीचा फाल्गुने दीक्षेरन् । तां० ५ | ६ | ७ ॥ या वै दीक्षा सा निषत् । तत्सत्रं तस्मादेनानास दित्याहुः । श० ४ । ६ । ६ । १ ॥ प्राणा दीक्षा । श० १३ । १ । ७ । २ ।। तै० ३ | ८ | १० १२ ॥ वाग्दीक्षा | तया प्राणो दीक्षया दीक्षितः । तै० ३ । ७ । ७ । ७ ॥ वाग्दीक्षा | कौ० ७ । १ ॥ श्रापो दीक्षा । तया वरुणो राजा दीक्षया दीक्षितः । तै० ३ ॥ ७ ।७।६॥ दिशो दीक्षा । तया चन्द्रमा दीक्षया दीक्षितः । तै० ३।७।। ७ ॥६॥ पृथिवी दीक्षा । तयाग्निदक्षया दीक्षितः । तै० ३।७।७। 99 " "" "" 39 33 37 २ । ४ ॥ दिशो वै परिभूश्छन्द: ( बजु० १५ ॥ ४ ॥ ) । श० ६ | ५ | २ । ३ ॥ در दिशः परिधयः । तै० २ । १ । ५ । २ ॥ ऐ० ५ ॥ २८ ॥ । " ४-५ ॥ अन्तरिक्षं दीक्षा | तया वायुदक्षया दीक्षितः । तै० ३७७५ ॥ 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy