SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ( २०७) दिशः। दिश: नव दिशः। श०६।३।१ । २१ ॥ ६ ।।२।१०॥ , दश दिशः। श०६।३।१।२१ ॥ ४।२।१३॥ , दिशो वैसनाकः स्वगों लोकः। श०८।६।१।४॥ ,, स्वर्गो हि लोको दिशः। श०८1१।२।४॥ , ता वा एता देव्यः । दिशो हताः। श०९।५।१ । ३६ ॥ , दिशोऽग्निः । श०६।२।२।३४॥६।३।१।२१ ॥६। । २।१०॥ ,, 'विश्वे त्वा देवा वैश्वानराः कृण्वन्त्वानुष्टुभेन छन्दसाङ्गिरस्वत् ( ध्रुषासि दिशो ऽसि'-यजु० ११ । ५८ ) इति दिशो हैतद्यजुरेतद्वे विश्वे देवा वैश्वानरा एषु लोकेषूखायामेतेन चतुर्थेन यजुषा दिशो ऽदधुः। श०६।५।२॥६॥ , ता ( दिशः ) उ एव विश्वे देवाः । जै० उ० २।२।४॥२॥ " स (प्रजापतिः ) विश्वान्देवानसृजत तान्दिथुपादधात् । श०६। १।२।६॥ , वायुर्दिशा यथा गर्भः। श.१४।।४।२१॥ , दिशो लोगेष्टकाः । श०७।३।१।१३, २७॥ , दिशो वै हरितः । श०२।५।१।५॥ , दिशः शिक्यं दिग्भि मे लोकाः शक्नुवन्ति स्थातुं यच्छक्नु पन्ति तस्माच्छिक्यम् । श०६।७।१।१६ ॥ ऋतवो वै दिशः प्रजननः । गो० उ०६।१२॥ . , दिशो मे श्रोत्र धिताः । तै०३।१०।८।६॥ , अथ यत्तच्छोत्रमासीत्ता इमा दिशो ऽभवन् । जै० उ०२। २॥४॥ , तद्यत्तच्छ्रोत्रं दिशस्ताः । जै० उ० १ । २८18 ॥ , यत्तच्छोत्रं दिश एव तत् । श०१०।३।३।७॥ श्रोत्रं दिशः । जै. उ० ३।२।८॥ दिशो वै श्रोत्रं दिशः पर रजः । श०७।५।२।२० ॥ , दिशो वै लोहमय्यः (सूच्यः)। श० १३ । २।१०।३॥ , दिशो वा अयस्मय्यः (सूच्यः) । ते० ३।६।६।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy