SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ दधि सोमो वै दधि । कौ० ८६ ॥ सरस्वत्यै दधि । श० ४ । २ । ५ । २२ ॥ 33 दधिक्रा (ऋक् ) देवपवित्रं वै दधिक्रा । ऐ० ६ । ३६ ॥ " अन्नं वै दधिका । गो० उ० ६ । १६ ॥ ,, दध्यङ्: इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः । जघान नवतीर्नघ । ૐ ० १ | ५ | ६ | १ ॥ دو (यजु० ११ । ३३) वाग्वै दध्यङ्ङ्काथर्वणः । श०६ । ४ । २।३ ॥ दनायु:, दनुः श्रथ (वृत्रः) यदपात्समभवत्तस्मादहिस्तं दनुश्च दनायुश्च मातेव च पितेव च परिजगृहतुस्तस्माद्दानव इत्याहुः । श० १ । ६ । ३ । ६ ॥ " 99 ( २०३ ) "" दन्ताः यस्मादधरे (दन्ताः) एवाग्रे जायन्ते ऽथोत्तरे यस्मादणीयां - स एवाधरे प्रथीयास उत्तरे यस्माद्दंष्ट्रा वर्षीया सो यस्मात्समा एव जम्भ्याः । श० ११ । ४ । १ । ५ ॥ दन्दशूकाः नैते क्रिमयो नाक्रिमयो यद्दन्दशूकाः । श० ५ । ४ । १ । २ ॥ लोहिता इव हि दन्दशकाः । श० ५ । ४ । १११॥ दर्भस्तम्बः श्रग्मिवान् वै दर्भस्तम्बः । तै०२ । २ । १ । ५ ।। ३ । ७।३।३ ॥ दर्भाः उभयम्वेतदन्नं यद्दर्भा श्रापश्च होता श्रोषधयश्च या वै वृत्राद् बीभत्समाना आपो धन्व दृभन्त्य उदायंस्ते दर्भा अभवन्य भन्त्य उदायंस्तस्मादर्भास्ता हैताः शुद्धा मेध्या आपो वृत्राभिप्रक्षरिता यद्दर्भा यदु दर्भास्तेनौषधयः । श० ७ । २ । ३ । २ ॥ ते ( दर्भाः ) हि शुद्धा मेध्याः । श०७ । ३ । १ । ३ ।। ६।२। १।१२ ॥ मेध्या वै दर्भाः । श० ३ । १ । ३ । १८ ।। ५ । २।११६ ॥ आपो दर्भाः । श० २ । २ । ३ । ११ ॥ आपो वै दर्भाः । तै० ३ । ३ । २ । १ ॥ 1 ܕܕ #9 " , दुर्भाः ] दध्यङ् वा श्राङ्गिरसो देवानां पुरोधानीय श्रासीत् । तां० १२ । ८ । ६ ॥ Jain Education International अपां वा पततेजो वर्चः । दद्दर्भाः । तै० २ । ७ । ६ । ५ ॥ पवित्रं वै दर्भाः । श० ३ । १ । ३ । १८ ॥ तै० १ । ३ । ७ । १ ॥ ३ । ६ । २ । ३ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy