SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ [दधि (२०२) दक्षिणा कि दक्षिणामेव दिश सोमेन प्राजानन् । श० ३।२।३.१७ , स (सोमः) दक्षिण दिशं प्राजानात् । कौ० ७॥ ६ ॥ (हे देवा यूयं) अग्निना दक्षिणां (दिशं प्रजानाथ)। ऐ. १॥ ७॥ दक्षिणा (दिक् ) ब्रह्मणः । श०१३ । ५।४।२४ ॥ दक्षिणामारोह त्रिष्टुप्त्वावतु बृहत्साम पञ्चदश स्तोमो ग्रीष्म ऋतुः क्षत्रं द्रविणम् । श०५।४।१।४॥ दक्षिणामाहुर्यजुषामपाराम् । ते० ३।१२।।१॥ त्रिष्टुब्दक्षिणा ( दिक् )। श०८।३।१ । १२ ॥ तस्मादेतस्यां (दक्षिणस्यां ) दिश्येतौ पशू (गौश्चाजश्च) भूयिष्ठौ । श०७।५।२।१६ ॥ दक्षिणैव (दिक) सर्वम् । गो० पू०५।१५ ।। तस्मादेतस्यां दक्षिणस्यां दिशि ये के च सत्वतां राजानो भौज्यायैव ते ऽभिषिच्यन्ते भोजत्येनानभिषिक्तानाच. क्षते। ऐ० । १४ ॥ दक्षिणाग्निः यजुर्वेदाइक्षिणाग्निः (अजायत)।०४।१॥ ., भ्रातृव्यदेवत्यो दक्षिणः (अग्निः) । तै० १ । ६ । ५ ॥४॥ दण्डः (दण्डः) मुखसंमितो भवति । श०३।२।१।३४॥ , घजो वै दण्डो विरतस्तायै । श०३।२।१। ३२ ॥ , तस्मादिषुहतो वा दण्डहतो वा दशमी (रात्रि) नैर्दश्यं (=दुःखनिवृत्ति) गच्छति । तां० २२ । १४ । ३॥ दषि (इन्द्रः) यदधीचिनोति मेति तस्मादधि । श० १।६।४।। , ऐन्द्रं वै दधि । श०७।४।१।४२॥ , अथ यदनडुबै घहलायाऽ ऐन्द्रं दधि भवति स इन्द्रस्य चतुर्थी भागः। श०५।२।४।१३॥ , इन्द्रियं वै दधि । तै०२।१।५।६॥ ,, इन्द्रियं वा एतदस्मिन् लोके यहधि । ऐ० ८।१६ ॥ , दधि हैवास्य लोकस्य रूपम् । श०७।५।१।३॥ ॥ अथ यदि दधि (प्राहरेत्) वैश्यानां स भक्षः। ऐ०७ ॥ २६ ॥ " ऊर्वा अन्नाद्य दधि । तै०२।७।२।२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy