SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ( १६५ ) त्रिष्टुप् ] त्रिष्टुप् (छंदः) षीय्यं वै त्रिष्टुप् । ऐ० १ । २१ ॥ ४ । ३, ११ ॥ ६ ॥ १५ ॥ प० ३ । ७ ॥ बलं वै वीय्यं त्रिष्टुप् । कौ० ७ । २ ॥ ८ १२ ॥ ११ । २ ।। १६ । १ ॥ गो० उ०५ । ५ ॥ ܕܕ "" " دو .. " دو 46 "" " ,. :" ܕܙ 39 3. ار .. 93 93 39 01 33 " " " Jain Education International बलं वीर्य्यं पुरस्तातिष्टुप् । कौ० ११ । २ ॥ श्रोजो वा इन्द्रियं वीर्यं त्रिष्टुप् । ऐ०१५, २८॥ ६ । २ ॥ इन्द्रियं वै वीर्यं त्रिष्टुप् । तै० १ । ७ । ६ । ८ ॥ इन्द्रियं वै त्रिष्टुप् । तै० १ १ ७ । ६ । २ ॥ उरस्त्रिष्टुप् । ६० २ । ३ ॥ उरस्त्रिष्टुभः । श० ८ । ६ । २ । ७ ॥ वृषा त्रिष्टुप् । कौ० २० ॥३॥ त्रिष्टुप्छन्दा वै राजन्यः । तै० १ । त्रैष्टुभो वै राजन्यः । ऐ० १ । २८ ॥ १ । ६ । ६ ॥ For Private & Personal Use Only = | २ ॥ ( राजन्यस्य । त्रिष्टुप् छन्दः । तां ६ | १ | ८ ॥ क्षत्रस्यैवैतच्छन्दो यत्त्रिष्टुप् । कौ० १० ॥ ५ ॥ क्षत्रं वै त्रिष्टुप् । कौ० ७ । १० ॥ ब्रह्म गायत्री क्षत्रं त्रिष्टुप् । श० १ । ३ । ५ । ५ ॥ क्षत्रं त्रिष्टुप् । कौ० ३ | ५ ॥ श० ३ । ४ । १ । १० ॥ अथैतदधीतरसं शुक्रियं छन्दो यत्तिष्टुप् । ऐ० ६ । १२ ।। त्रिष्टुबेव महः । गो० पू० ५ । १५ ॥ या राका सा त्रिष्टुप् । ऐ० ३ | ४७, ४८ ॥ त्रिष्टुम्भीयम् पृथिवी ) । श०२ । २ । १ । २० ॥ वैष्टुभो हि वायुः । श० ८ । ७ । ३ । १२ ।। त्रैष्टुभे ऽन्तरिक्षलोके त्रैष्टुभो वायुरध्यूढः । कौ० १४ | ३ || यजुषां वायुर्देवतं तदेव ज्योतिस्त्रैष्टुभं छन्दोऽन्तरिक्ष स्थानम् । गो० पू० १ । २६ ॥ 1 त्रैष्टुभो म्तरिक्षलोकः । कौ० ८६ ॥ भैष्टुभमन्तरिक्षम् । श०८ | ३ | ४ | ११ ॥ अन्तरिक्षं त्रिष्टुप् । जै० उ० १ । ५ ५ । ३ ॥ www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy