SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ {त्रिष्टुप ( १६४ ) त्रिवृत (स्तोमः) प्राणा वै त्रिवृत् । तां० २।१५। ३ ॥३।६।३॥ प्राणा वै त्रिवृत् स्तोमानां प्रतिष्ठा । ता०६।३।४ ॥ एष (प्रिवृत् ) हि स्तोमानामाशिष्ठः । श० ८।४। १।६॥ त्रिवृद्वै स्तोमानां क्षेपिष्टः । १०३ ॥ तां० १७ । १२।३॥ वजो वै त्रिवृत् । ष०३। ३,४॥ त्रिवृद्धहिर्भवति । तै०१।६।३।१॥ वसन्तेन ना देवा वसवस्त्रिवृता स्तुतम् । रथन्तरण तेजसा । हविरिन्द्रे धयो दधुः । तै० २।६।१६।१॥ निवृच्च त्रिणवश्च राथन्तरौ तावजश्चाश्वश्चान्वसृज्येतां तस्मात्तौराथन्तरं प्राचीनं प्रधूनुतः। तां०१०।२१५॥ त्रिश्रेणि: ( अमिः ) त्रिश्रेणिरितिच्छन्दांस्येव श्रेणीरकुरत। ऐ० ३।३९॥ विषत्या: त्रिषत्या हि देवाः । ष०१।१॥ तै० ३।२।३।८॥ त्रिष्टुक् ( छन्दः) इन्द्रियं वै त्रिष्टुक् । तै० ३।३।६।॥ त्रिष्टुप् (छन्दः) त्रिष्टुप् स्तोभ इत्युत्तरपदा का तु त्रिता स्थात्तीर्णतमं छन्दो भवति । दे०३।१४, १५॥ त्रिवृद्धजस्तस्य स्तोभमिवेत्यौपमिकम् । दे० ३ । १६ ॥ वजस्तेन यत्त्रिष्टुप् । ऐ० २।१६॥ वज्रस्त्रिष्टुप् । कौ०७।२॥ श०३।६।४।२१ ॥ त्रैष्टुभो वज्रः । गो० उ०१।१८ ॥ त्रिष्टुबिन्द्रस्य वज्रः । ऐ०२।२॥ त्रैष्टभ इन्द्रः । कौ०३।२॥२३ । ७ ॥ इन्द्रस्त्रिष्टुप् । श०६।६।२।७॥ ऐन्द्रं त्रैष्टुभं माध्यन्दिनं सवनम् । गो० उ. ४।४॥ ऐन्द्रं हि त्रैष्टभ माध्यन्दिनं सवनम् । कौ० २६ । २॥ त्रैष्टुभं वै माध्यन्दिनं सवनम् । ऐ०६॥ ११ ॥ त्रैष्टुभं माध्यन्दिनं सवनम् । १० १॥४॥ एते गाव छन्दसां वीर्यवत्तमे यदायत्री च त्रिष्टुप् च । तां०२०।१६।॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy