SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ [ त्रयस्त्रिश ( १६० ) तॊकम् ( यजु०१३ | ५२ ॥ ) प्रजा वै तोकम् । श० ७ । ५ । १ । ३६ ॥ तौरश्रवसे ( सामनी ) तुरश्रवसश्च वै पारावतानाञ्च समौ ससुतावास्तान्तत एते तुरश्रवाः सामनी अपश्यत्ताभ्यामस्मा इन्द्रः शल्मलिनां यमुनाया हव्यं विरायहचत्तौरश्रवसे भवतो हव्यमेवैषां ( यजमानानां विद्विषाणामिति सायणः ) वृते । तां० ६ । ४ ॥ १० ॥ त्रपु सीसेन त्रपु ( सन्दध्यात् ) । गो० पू० १ । १४ ॥ ,, रजतेन त्रपु ( सन्दध्यात् ) । जै० उ० ३ । १७ । ३ ॥ " त्रपुणा लोहायसम् ( सन्दध्यात् ) । जै० उ० ३ । १७ । ३ ।। त्रयत्रिंश: ( स्तोम : ) त्रयस्त्रिशो वै स्तोमानामधिपतिः । तां० ६ । >> " " 99 در >> زر 39 36 " " Jain Education International २।७॥ वै एष समृद्धः स्तोमो यत् त्रयस्त्रिकुशः । तांο १५ । १२ । ६ । ज्योतित्र्यत्रिंशः स्त/मानाम् । तां १३ ।७।२ ॥ त्रयस्त्रिकुशः स्तामानां (सत्) । तां० ४।८।१० सत् (= उत्कृष्टमिति सायण: ) त्रयत्रिशः स्तोमा नाम् । तां० १५ | १२ । २ ।। अन्तो वै त्रयस्त्रिकुशः परमो वै त्रयस्त्रिंश स्तोमानाम् । तो० ३।३।२ ॥ धर्म वै त्रयस्त्रिशः । तां० १६ । १० । १० ॥ तम् (त्रयस्त्रिंशं स्तोमं ) उ नाक इत्याहुः । तांο १० । १ । १८ ।। देवता एव त्रयस्त्रि शस्यायतनम् | तां० १० । १ । १६ ॥ अनुकं त्रयस्त्रिशः । द्वात्रिंशद्वाऽ एतस्य करूकरारायनूकं त्रयस्त्रिंशम् । श० १२ । २ । ४ । १४॥ संवत्सरो वाष ' प्रतिष्ठा त्रयस्त्रिंशः' ( यजु० १४ । २३ ) तस्य चतुर्विंशतिरर्धमासाः पडतवो अहोरात्रे संवत्सर एव प्रतिष्ठा त्रयस्त्रिंशस्त For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy