SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ( २=६ ) तैरश्वयम् (साम) ] तृतीयसवनम् अस्तंयन्तं (सूर्य) तृतीय सघनेन ( ईप्सन्ति ) । कौ० १८ ॥ ६ ॥ काव्याः (पितरः) तृतीयसवने । ऐ० ७ । ३४ ॥ (पुरुषस्य) ये ऽवाञ्चः (प्राणाः) तत्तृतीयसवनम् | कौ० 3. " तृतीया चितिः मध्यमेव तृतीया चितिः । श० ८ । ७ । ४ । २१ ॥ द्यौरेव तृतीया चितिः । श० ८ | ७|४|१४ ॥ " तेजः तेजो वाऽ अभिः | २० २ | ६ |४ | ६ || ३ || १ | १६ ॥ तै० 33 ३ । ३ । ४ । ३ । ३ । ६।५।२ ॥ तपो मे तेजो मे ऽन्नम्मे वाङ् मे । तन्मे त्वयि (अग्नौ ) । जै० उ० ३ । २० । १६ ।। तेजोऽसि तपसि श्रितम् । समुद्रस्य प्रतिष्ठा । तै० ३ । ११ । १३॥ समुद्रोऽसि तेजसि श्रितः । तै० ३ । ११ । १ । ४ ॥ तेजो वै वायुः । तै०३।२।६।१॥ तेज एव श्रद्धा । श ० ११ । ३ । १ । १ ॥ ( यजु० १ । ३१ ) तेजोऽसि शुक्रमस्यमृतमसि ( श्राज्य ! ) । श० " 90 " "" 99 39 زو ,, २५ । १२ ॥ चतुर्विशेकविंशौ ( स्तोमी) तृतीयसवनम् (वहतः ) । तां० १६ । १० । ५॥ १ । ३ । १ । २८ ॥ तेज भाज्यम् । तेजो हिरण्यम् । तै १०३ । १२ । ५ । १२ ॥ तेजो वै हिरण्यम् । तै० १ | ८ | ६| १ ॥ 13 तेजनी (= अश्वरुधिरस्य धारयित्रीति सायणः ) पाप्मा वै तेजनी । तै०३८। १६।२ ॥ तै० ३।३।४।३ ॥ ३।३।६।३ ॥ तैरश्वयम ( सम्म ) अङ्गिरसः स्वर्ग लोकं यन्तो रक्षार्थस्यन्वसचन्त तान्येतेन तिरश्व्याङ्गिरसस्तिर्य्यङ पर्य्यवैद्यत्तिर्य्यङ Jain Education International पर्य्यवैत्तस्मात्तैरश्च्यं पाप्मा घाव स तानसचत तन्तैरश्येनापानतापपाप्मान तुष्टुवामः । तां १२ । ६ । १२ ॥ हते तैरश्च्येन For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy