SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ [धृतम् भीष्मः ( १६०) ग्रीष्मो ऽध्वर्युस्तप्त इष वै ग्रीष्मस्तप्तमिवाध्वर्युनिष्कामति । श०११ । २।७॥ ३२॥ तनुनपातं यजति ग्रीष्ममेव, ग्रीष्मो हि तन्वं तपति। कौ०३।४॥ ग्रीष्मो वै तनूनपाद ग्रीष्मो ह्यासां प्राजानां तनूस्तपति। श०१।५।३।१०॥ षड्रैिन्द्रैः ( पशुभिः ) ग्रीष्मे ( यजते )। श० १३ । ५। ४।२८॥ (प्रजापतिः) ग्रीष्मम्प्रस्तावं (अकारोत्) । जै० उ० १।१२।७॥ प्रीष्मः प्रस्तावः।०३।१॥ धर्मः तद्यद (छिन्नं विष्णोशिशरः) घृङित्यपतत्तस्माद् धर्मः । श. १४।१।१।१०॥ ,, अस्य (अग्नेः ) एवैतानि ( धर्मः, अर्कः, शुक्रः, ज्योतिः, सूर्यः) नामानि । श०६।४।२।२५ ॥ .. अग्निर्वै धर्मः। श०११।६।२।२॥ .. तप्त इव वै धर्मः। श०१४।३।१॥३३॥ आदित्यो वै धर्मः । श० ११ । ६।२।२॥ ,, ( यजु०१८ । ५०) असो वाऽ प्रादित्यो धर्मः । श०६।४। २।१६ ॥ असौ वै धर्मो यो ऽसौ ( सूर्यः) तपति । कौ०२॥१॥ ... एष वै धर्मो य एष ( सूर्यः) तपति । श०१४ । १।३ । १७ ॥ , देवमिथुनं वा एतद् यद् धर्मः। गो० उ०२।६॥ ,, तदेतद्देवमिथुनं यद् धर्मः स यो धर्मस्तच्छिश्नम् । ऐ०१॥२२॥ घृतम घृतं (=घनीभूतं सर्पिः) मनुष्याणाम् (सुरभि)। ऐ०१॥३॥ , अन्नस्य घृतमेव रसस्तेजः। मं. २।६।१५। , तेजो पा एतत्पशूनां यद् घृतम् । ऐ० ८ । २०॥ .. आग्नेयं वै धृतम् । श०७।४।१।४१॥६॥२॥२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy