SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीवा: ग्रीवा उष्णिहः । श० ८ । ६ । २ । ११ ॥ , उष्णिक् छन्दः सविता देवता श्रीवाः । श० १० । ३ । २ । २ ॥ ( यशस्य ) श्रीवा उपसदः । ऐ० १ । २५ ॥ ग्रीवा वै यज्ञस्योपसदः । श० ३ | ४ | ४ | १॥ श्रीषाः पञ्चदशः । चतुर्दश वा एतासां करुकराणि वीय्यं पञ्चदशं तस्मादेताभिररावीभिः सतीभिर्गुरुं भारं हरति । श० १२ । २ । ४ । १० ॥ प्रीयाः पञ्चदशश्चतुर्दश ह्येवैतस्यां करूकराणि भवन्ति वीर्यं पञ्चदशम् । तस्मादाभिररावीभिः सतीभिर्गुरु भारं हरति । गो० पू० ५ । ३ ॥ ग्रीष्मः (ऋतुः) एतौ ( शुक्रश्च शुचिश्च ) एव प्रैष्मी ( मासौ ) ल यदेतयोर्बलिष्ठं तपति तेनो हैतौ शुक्रश्च शुचिश्च । श० " " 29 " "" 55 " " . " " " ( १५६ ) ग्रीष्मः ] एवैनमन्नाद्यन्निरूहति । तां० ६ | ६ | २ ॥ ४ । ३ । १ । १५ ॥ तस्य ( वायोः ) रथस्वनश्च रथेचित्रश्च ( यजु० १५ । १५ ) सेनानीग्रामण्याविति श्रेष्मौ तावृतू । श० ८ । ६ । १ । १७ ॥ I अनिरुक्त ऋतूनां ग्रीष्मः | जै० उ० १ । ३५ । ३ ॥ यत्स्तनयति तद् ग्रीष्मस्य ( रूपम् ) । श० २२|३|८|| ग्रीष्म एव महः । गो० पू० ५ । १५ ॥ ग्रीष्मेण देवा ऋतुना रुद्राः पञ्चदशे यशसा बलम् । हविरिन्द्रे वयो दधुः १६ । १ ॥ तस्मात्क्षत्रियो ग्रीष्मः श्रदधीत क्षत्रं हि ग्रीष्मः । स्तुतम् | बृहता । तै० २ । ६ । श० २ । १ । ३ । ५ ॥ ग्रीष्मो वै राजन्यस्यर्तुः । तै० १ । १ । २ । ७ ॥ Jain Education International ( राजन्यस्य ) ग्रीष्म ऋतुः । तां० ६ । ११६ ॥ ग्रीष्मः ( संवत्सरस्य ) दक्षिणः पक्षः । तै० ३ । ११ । १० ॥३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy