SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ (१४५) गायत्रम् श०४।५।२।३॥ गर्भः यदा वै गर्भः समृदो भवत्यथ दशमास्यः । श०४।५।२।४॥ , षण्मास्या वा अन्तमा गर्भा जाता जीवन्ति । श० ।५। , गर्भः समित् । श०६।६।२। १५ ॥ , संवत्सरो धाव गर्भाः पञ्चविएशः ( यजु०१४ । २३) तस्य चतुर्विशतिरर्धमासाः संवत्सर एव गर्भाः पञ्चविशस्तधत्तमाह गर्भा इति संवत्सरोह त्रयोदशो मासो गर्भो भूत्व तिन्प्रविशति । श०८।४।१ । १६ ॥ गवाशी: गवाशोजगती। तां० १२।१।२॥ गवंधुकाः यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्तत एता ओषधयो ( गवेधुकाः ) जक्षिरे । श०१४ । १ ।२।१६ ॥ , यत्र वै सा देवता ( रुद्रः ) विसस्ताशयत्ततो गवेधुकाः समभवन्त्स्वे नैवैनम् (रुद्रम्) एतद्भागेन स्वेन रसेन श्रीणाति (यजमानः)। श०६।१।१।८॥ , रौद्रो गावेधुकश्वरः । श०५।२।४।११, १३ ॥ मातुः गातुं वित्त्वेति यज्ञं वित्त्वेत्येवैतदाह । श० १।६।२।२८॥ ४।४।४।१३॥ गातुविदः गातुषिदो हि देवाः । श०४।४।४ । १३॥ गाथा यबह्मणः शमलमासीत् सा गाथा नाराशस्यभवत् । तै०१॥ ३॥२॥६॥ , ओमित्युचः प्रतिगर एवं तथेति गाथाया प्रोमिति वै दैवं तथेति मानुषम् । ऐ०७॥ १८ ॥ गानम् तस्मादु गायतां ना ऽश्नीयात् । मलेन होते जीवन्ति । जै० उ० १।५७ । १ ॥ गायत्रपार्वम् (साम) महर्वा एतदलीयत तद्देवा गायत्रपान सम तन्वस्तस्मादायत्रपार्श्वम् । तां० १४।६। २६॥ गायत्रम् (सगम) तमेतदेव ( गायत्रं) साम गायनत्रायत । यद्रायन्नत्रायत तद्वायत्रस्य गायत्रत्वम् । जै० उ० ३ । ३।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy