SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ [गर्भः गयः स यदाह गयो ऽसीति सोमं वा एतदाहैष ह वै चन्द्रमा भूत्वा सवाल्लोकान्गच्छति तद्यद्गच्छति तस्माद्यस्सद्यस्य गयत्वम् । गो० पू० ५। १४ ॥ , प्राणा वै गया। श०१४। ८।१५। ७॥ गयरफान: प्रतरण: ( ऋ० १।६१ । १६) गयस्फानः प्रतरणः सुधीर इति गवां नः स्फावयिता प्रतारयितैधीत्याह । ऐ०१॥ गतः पितृदेवत्यो वै गतः । श०५।२।१।७॥ , पुरुषो गर्तः । श०५।४।१।१५ ॥ गर्दभः तस्मात्स (गर्दभः) द्विरेता घाजी । ऐ०४।३॥ , अथ यदासाः पासव (1) पर्यशिष्यन्त । ततो गर्दभः सम भवत्तस्माद्यत्र पामुलं भवति गर्दभस्थानमिव वतेत्याहुः । २०४।५।१।६॥ गर्भः एष वै गर्भो देवानां (यजु० ३७ । १४॥) य एष (सूर्यः) तपत्येष हीदछ सर्व गृह्णात्येतेनेदर्थ सर्व गृभीतम् । श० १४।१॥४२॥ ,, (यजु०२३ । १६) प्रजा व पशवो गर्भः। श०१३।२।८1५॥ तै० ३।६।६।४॥ बस्मात्पराञ्चो गर्भाः सम्भवन्ति प्रत्यश्वःप्रजायन्ते । तां०१५ । ५।१६॥ , वायव्या गर्भाः। तै०३।१।१७।५॥ पुरुष उ गर्भः । जै० उ० ३।३६ ॥ ३॥ इन्द्रियं वै गर्भः। ते १। - ।३।३॥ विषुरूपा इव हि गर्भाः । श०४।५।२ । १२ ।। न्यकाकुलय इव हि गर्भाः । श०३।२।१।६॥ ,, उत्तानेव वै योनिर्गमें विभर्ति । श०३।२।१।२६॥ , प्रावृता वै गर्भाः उल्धेनेव जरायुणे । श० ३।२।१।१६ ॥ , यश वै गर्भः समृद्धो भवति प्रजनेन वै स तर्हि प्रत्यकृति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy