SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ [गन्धर्वाः (१४२) खदिरः खादिरं (यूपं करोति ) बलकामस्य । ५० ४।४॥ , षट् खादिराः (यूपाः)। तेजसो ऽवरुध्थे । तै०३।८।२०।१॥ ,, खादिरं ( यूपं कुर्वीत ) स्वर्गकामः । कौ० १० ॥१॥ खम छिद्रं खमित्युक्तम् । गो० उ० २।५ ॥ खलः खल उत्तरवेदिः। तां० १६ । १३॥ ७ ॥ खादः अन्तौ वै खादः । ऐ० ५। १२॥ खिलम् यद्वा उर्वरयोरसंभिन्नं भवति खिलमिति ('खिल इति' इति शातपथः पाठः ) वै तदाचक्षते । कौ० ३०। ८ ॥ श० ।३। ४। १ ॥ गण्डूपदः यानि नावामि ते गण्डूपदाः (अभवन्)। ऐ० ३ । २६ ॥ गतनिधनम् (साम) गतनिधनं वाभ्रवं भवति गत्यै। तां० १५ ॥३॥१२॥ घभ्रुर्वा एतेन कौम्भ्यो ऽअसा स्वर्ग लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गालोकान च्यवते तुष्टुवानः। तां० १५ १३ । १३ ॥ गन्धः सोमो गन्धाय । तां० १।३।६॥ सा०३।८।१॥ , सोम इव गन्धेन (भूयासम्)। मं० २।४ । १४ ॥ गन्धर्वा: वरुण आदित्यो राजेत्याह तस्य गन्धर्वा विशस्तऽ इमा आसतइति युवानः शोभना उपसमेता भवन्ति तानुपदिशत्यथर्वाणो वेदः सो ऽयमिति। ( पश्यत-शांखायनौत. सूत्रम् १६ ॥ २८॥ श्राश्वलायनश्रौतसूत्रम् १०।७।३॥)। श०१३।४।३ । ७॥ , गन्धो मे मोदो मे प्रमोदो मे । तन्मे युष्मासु ( गन्धर्षेषु)। जै० उ०३।२५।४॥ , गन्धेन च वै रूपेण च गन्धर्वाप्सरसश्चरन्ति । श०६।४। १॥४॥ रूपमिति गन्धर्वाः (उपासते)। श० १० । ५। २ । २० ॥ योषिकामा वै गन्धर्वाः । श० ३ । २। ४।३ ॥३।६। ३।२०॥ , स्त्रीकामा वै गन्धर्वाः । ऐ० १॥ २७ ॥ , त (गन्धर्षाः) उ ह स्त्रीकामाः। कौ० १२ । ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy