SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ( १४१ ) खदिर: 1 क्षेत्रम् क्षत्रियः तस्मात्क्षत्रियं प्रथमं यन्तमितरे त्रयो वर्णाः पश्चादनुयन्ति । श० ६ । ४ । ४ । १३ ॥ तस्मादु क्षत्रियमायन्तमिमाः प्रजा विशः प्रत्यवरोहन्ति तमधस्तादुपासते । श० ३ । ६ । ३ । ७॥ क्षत्रियो ऽजनि विश्वस्य भूतस्याधिपतिरजनि विशामत्ता ऽजन्यमित्राणां हन्ता ऽजनि ब्राह्मणानां गोप्ता ऽजनीति । ऐ० ८ । १७ ॥ एतद्वै परार्ध्यमन्नाद्यं यत्क्षत्रियः । कौ० २५ । १५ ॥ निरुक्तमिव हि क्षत्रम् । श० ६ । ३ । १ । १५ ॥ अपरिमितो वै क्षत्रियः । ऐ० ८ | २० ॥ 1 क्षत्रं बृहत् (साम) । ऐ० ८ । १,२ ॥ यत्सुरा भवति क्षत्ररूपं तदथो अन्नस्य रसः । ऐ० ८ । ८॥ अथास्य (क्षत्रियस्य) एष स्वो भक्षो न्यग्रोधस्यावरोधाश्च फलानि चौदुम्बराण्याश्वत्थानि साक्षाण्यभिषुणुयासानि भक्षयेत्सोऽस्य स्वो भक्षः । ऐ०७ । ३० ॥ राजन्यशब्दमपि पश्यत ॥ د. "" 36 "3 39 33 ""> 39 "" क्षपा रात्रयः क्षपाः । ऐ० १ । १३ ।। क्षयः अन्तो वै क्षयः । कौ० ८ । १ ॥ क्षयो वै देवाः । गो० उ० २ । १३ ॥ 1 "" चित्रम् यद्वै क्षिप्रं तत्तूर्त्तम् । श० ६ । ३ । २ । २॥ सुमा (इषुः ) अथ ययापैव राप्नोति सा तृतीया सासौ द्यौः सेषा तुमा नाम । श० ५ १३ । ५ । २६ ।। क्षुरोनजश्छन्दः (यजु० १५ । ४ ) सौ वा श्रादित्यः तुरो भ्रजश्छन्दः । श० ८।५।२।४ ॥ क्षेत्रम् इयं वै क्षेत्रं पृथिधी | कौ० ३० | ११ ॥ गो० उ०५ । १० ॥ (ख) खदिरः खदिरेण ह सोममाचखाद । तस्मात्खदिरो यदेनेनाखिदत् । श० ३ । ६ । २ । १२ ॥ अस्थिभ्य एवास्य (प्रजापतेः) खदिरः समभवत् । तस्मात्स दारुणो बहुसारः । श० १३ । ४ । ४ । ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy