SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ [ इतरा गिरः इडा या वा सा (इडा-) सीगौवै सासीत् ।।०१। ८।१।२४ ॥ ,, (यजु० ३८ । २)-इडाहि गौः । श०२ । ३।४।३४॥ १४। २।१।७॥ , (यजु०१२ ! ५१) पशवो वा इडा। कौ०३१७॥५॥ ७ ॥ २९ । ३॥ श० १।८।१ । २२॥७।१।१।२७॥ ष०२।२॥ तां ७।३। १५ ॥ १४। ५। ३१ ॥ गो० उ०१। २५ ॥ तै०१।६। ६।६॥ ऐ० २।९, १०,३०॥ ,, (=पशवः )-अथेडां पशून्ल मवद्यति । श०१।७।४।९॥ ,, अन्नं पशव इडा । कौ० १३ । ६॥ ., अन्नं वा इळा । ऐ०८।२६ ॥ कौ०३।७।। ,, श्रद्धेडा । श० ११ । २ । ७ । २० ।। ,, उत मैत्रावरुणी ( इडा) इति । यदेव ( इडा ) मित्रावरुणाभ्या समगच्छत । श० १।८।१ । २७ ॥ ,, यदेवास्यै (इडायै ) घृतं पदे समतिष्ठत तस्मादाह घृतपदी (इडा) इति । श०१।८।१।२६ ॥ ,, इडा वै मानवी यज्ञानूकाशिन्यासीत् । तै० १।१ । ४ । ४ ।। ,, सा (मनोर्दुहिता) एषा निदानेन यदिडा । श०१। ८।१। ११ ॥ एतद्ध वै मनुर्बिभयांचकार । इदं वै मे तनिष्ठं यशस्य यदिय. मिडा पाकयज्ञिया। श०१।८।१।१६॥ ,, मनुह्येतामग्रेऽजनयत तस्मादाह मानवी ( इडा ) इति । श० १ । ८।१ । २६ ॥ , सा ( इडा) वै पञ्चावत्ता भवति । श०१।८।१ । १२ ॥ इडादध: ( यज्ञः)-स एष (इडाद्धः ) पशुकामस्यान्नाद्यकामस्य यक्षः । को०४।५॥ इडाना, संक्षारः (सामविशेषः )-पशव इडाना संक्षारः । तां. १६ । ११ ॥ ७॥ हुण्डवे (द्वि० व.)-इमाऽउ लोकाविण्ड्वे । श०६। ७।१। २६॥ , अहोरात्रेऽइण्ड्वे । श० ६ । ७।१॥ २५ ॥ हतरा गिरः (ऋ०६ । १६ । १६)-आसुर्या ह वा इतरा गिर। ऐ० ३।४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy