SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ( ७९ ) इडा माहवनीयः शिरो यशस्याहवनीयः पूर्वो ऽों वै शिरः पूर्वार्धमेवैत. द्यक्षस्य कल्पयति । श०१।३।३।१२॥ आहवनीयो वै यशस्य शिरः । श० ६।।२।१॥ (पुरुषस्य ) मुखमेवाहवनीयः । कौ० १७॥ ७॥ , मुखमेवास्य (यशस्य) आहवनीयः।।०३।५।३।३॥ आहावः वागाहावः । ऐ०४।२१ ।। , ब्रह्म वा आहावः। ऐ०२।३३॥ माहितानिः देवान्वाऽएष उपावर्तते य आहिताग्निर्भवति । श०३। ४।२। ११ ।। २।६।१ । ३७॥ माहुतिः तद्यदायति तस्मादाहुति म । श० ११ । २।२।६॥ आहतयो वै नामैता यदाहुतय एताभिवै देवान् यजमानो हृयति तदाहुतीनामाहुतित्वम् । ऐ० १।२॥ तस्मिनग्नौ यत्किचाभ्यादधत्याहितय एवास्य ता आहितयो ह वै ता आहुतय इत्याचक्षते परोऽक्षम् । श० १०॥६॥२॥ माझंसानि वा ऽआहुतयः । श०९।२।३।४६ ॥ , न ह वै ता आहुतयो देवानगच्छन्ति या अवषट्कृता वा (5) स्वाहाकृता भवन्ति । कौ० १२॥ ४॥ (इ) द् ( यजु०३८ । १४) वृष्टथै तदाह यदाहेष पिन्वस्वेति । श० १४ । २।२।२७ ॥ भः (बहु ३०)-अनं वा इडः । ऐ०२॥४॥६॥ १५ ॥ प्रजा वाऽड्डः । श०१।५।४।३॥ वर्षा वा इड इति हि वर्षा इडा यदिदं क्षुद्र सरीसृपं प्रीष्महेमन्ताभ्यानित्यक्तं भवति तद्वर्षा ईडितमिवान्नमिच्छमानं चरति तस्माद्वर्षा इडः । श०१।५ । ३ ॥ ११ ॥ बडो यजति पर्षी एव वर्षाभिर्हीडितमन्नाद्यमुत्तिष्ठति । को ३॥४॥ का इयं (पृथिवी) वा इडा । कौ०९। २॥ । गौषांशडा। श०३।३।१।४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy