SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [ आपः ( ७० ) आपः तस्मादिमा उभयत्रापः प्राणेषु चात्मंश्च । श० ७ ।२। ४।१०॥ अमृतं वाऽआपः । श०१।९।३॥ ७॥४।४।३।१५ ॥ ., अमृतत्वं वा आपः । कौ० १२।१॥ अमृता ह्यापः । श०३।९।४।१६॥ , अमृतं वा एतदस्मिन् लोके यदापः । ऐ०८।२० ॥ ,, आपो वाऽउत्सः (उत्सा -यजु० १२ । १९) । श० ६।७। ४।४॥ आपो ऽक्षितिर्या इमा एषु लोकेषु याश्चेमा अध्यात्मन् । कौ० ७।४॥ शान्तिरापः । श० १ ।२।२। ११ ॥१ । ७।४।९, १७ ॥ १।९।३।२,४॥२।६।२॥१८॥३।३।१।७॥ ,, शान्तिा आपः । ऐ०७।५॥ ,, आपो हि शान्तिः । तां०८।७।८॥ शान्तिर्वै भेषजमापः । को. ३ । ६, ७, ८, ९॥ गो० उ० १ । २५ ॥ आपो ह वाऽओषधीना रसः ।।०३।६।१।७॥ रसो वाऽआपः । श०३।३।३।१८॥३।९।४।७॥ आपो वै सर्वस्य शान्तिः प्रतिष्ठा । ष०३।१॥ आपो वा ऽअस्य सर्वस्य प्रतिष्ठा । श० ४।५।२।१४॥६। ८।२।२॥ १२ । ५।२।१४॥ आपः सत्ये (प्रतिष्ठिताः)। ऐ०३।६॥ गो० उ०३।२॥ श्रद्धा वा आपः । तै०३।२।४।१ ॥ मेध्या वा आपः । श०१।१ । १ । १॥३।१।२।१०॥ मेध्या वाऽएता आपो भवन्ति या आतपति वर्षन्ति ! श०५ । ३।४।१३। पवित्रं वाऽआपः । श०१।१।१।१॥३।१।२।२०॥ आपो वै क्षीररसा आसन् । तां०१३।४।८॥ ऊवी आपो रसः । कौ० १२॥ १ ॥ अन्नं वा आपः। श०२।१।१ । ३॥ ७ । ४ । २३७॥८। २।३।६॥ तै०३।८।२।१॥३।८।१७। ५॥ ., अन्नमापः । कौ० १२ । ३, ८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy