SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ मापा ] आदित्यो गर्भः (यजु० १३ | ४३) आदित्यो वाऽएष गर्भो यत्पुरुषः । श०७।५।२।१७॥ आधीतयजूंषि तद्यदस्यता आत्मन्देवता आधीता भवन्ति तस्मादा धीतयजूषि नाम । श०३।१।४ । १४ ॥ ततो यानि त्रीणि स्रवेण जुहोति । तान्याधीतयजू,. पीत्याचक्षते । श० ३ । १ । ४ । २ ॥ आनन्स्यम् प्रजापतिरकामयतानन्त्यमश्नूयेति । गो० पू०५ ॥ ८॥ आनूपम् ( साम)- एतेन वै वध्रयश्व आनूपः पशूनां भूमानमाश्नुत पशूनां भूमानमश्नुत आनूपन तुष्टुवानः । तां०१३।३। भान्धीगवम् ( साम)- अथैतदान्धीगवमन्धीगुव्वा एतत्पशुकामः सा मापश्यत्तेन सहस्रं पशूनसृजत यदेतत्साम भवति पशू नां पुष्टयै । तां०८।५ । १२ ॥ भापः तद्यात् (ब्रह्म) आभिर्वा अहमिदं सर्वमास्यामि यदिदं किंचंति तस्मादापोऽभवंस्तदपामप्त्वमामोति धै स सर्वान् कामान् यान् कामयते । गो० पू०१॥२॥ , सेव सर्वमामोद्यदिदं किं च यदाप्नोत्तस्मादापः । श०६। ,, अद्भिर्वाऽहद सर्वमाप्तम् । श० १।१।१। १४ ॥२ । १। १।४॥४।५।७। ७ ॥ ,, आपो ह वाऽइदमग्रे सलिलमेवास । ता अकामयन्त कथं नु प्रजायमहीति । श०१२ । १।६।१॥ , अश्मनो ह्यापः प्रभवन्ति । श०९।१।१।४॥ तस्मात्पुरुषात्तप्तादापो जायन्ते । श०६ । १ । ३।१॥ , ता वाऽरताः (सारस्वतीः, ऊर्मी, स्यन्दमानाः, अपयतीः, समुद्रियाः,निवेष्याः, स्थावराः, आतपवाः वशन्तीः ,कृप्या , अण्वाः, मधव्याः, गोरुल्ब्याः, पयस्याः, घृतात्मिका) सप्तदशापः सम्भरति । श०५। ३।४ । २२ ॥ ,, प्राणा वा आपः।०३।२।५।२॥ तां०९।९।४॥ " आपो व प्राणाः । २०३।८।२।४॥ " प्राणो शापः । जै० उ०३।१०।९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy