SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अभिजित् ] अप्सराः सोमो वैष्णवो राजेत्याह तस्याप्सरसो विशस्ता इमा आसत इति युवतयः शोभना उपसमेता भवन्ति ता उपदिशत्यङ्गिरसो वेदः सोऽयमिति । श० १३ । ४।३।८॥ (यजु० १८ । ३८) तस्य (अग्नेः) ओषधयोऽसरसः । श०९।४।१।७॥ (यजु० १८ । ३९) तस्य (सूर्यस्य) मरीचयोऽपसरसः। श०९।४।१।८॥ (यजु. १८ । ४०) तस्थ (चन्द्रमसः) नक्षत्राण्यप्सरसः । श०९।४।१ । ९॥ १८ । ४१) तस्य (वातस्य) आपोऽपसरसः। श०९।४।१।१०॥ (यजु० १८ । ४२) तस्य ( यशस्य ) दाक्षिणा अप्सरसः। श०९।४।१ । ११॥ , (यजु० १८ । ४३) तस्य (मनसः) ऋक्सामान्यप्सरसः । श०९।४।१ । १२॥ भब्जाः एप (सूर्यः) वा अब्जा अभ्यो वा एष प्रातरुदेत्यपः सायं प्रविशति । ऐ० ४।२०॥ अभयम् (यजु०१२।४८) स्वर्गो वै लोकोऽभयम् । श० १२।८।१।२२।। अभिचारः नैन शतम् । नाभिचरितमागच्छति य एवं वेद । तै०३।१२। ५ । १॥ भभिजित् (नक्षत्रम् ) देवासुराः संयत्ता आसन् । ते देवास्तस्मिन्न: क्षत्रेऽभ्य जयन् । यदभ्यजयन् तदभिजितो ऽभिजिस्वम् । तै०१।५ । २ । ३-४ ॥ यस्मिन्ब्रह्माभ्यजयत् सर्वमेतत् । अमुञ्च लोकमिदमू च सर्वम् । तन्नो नक्षत्रमभिजिद्विजित्य श्रियं दधात्वहणीयमानम् । तै० ३। १। २।५॥ अभिजिन्नाम नक्षत्रमुपरिष्टादषाढानामवस्ता च्छोणायै । ते. १।५।२।३॥ अभिजित् (यज्ञः) अभिजिता वै देवा अभ्यजयन्निमांस्त्रील्लोकान् । कौ०२४।१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy