SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [ अप्सराः ( ३४ ) अपामेम (यजु० १३ | ५३) वायुर्वा अपामेम यदा ह्येवैष इतश्चेतश्च वात्यथापो यन्ति । श०७ । ५ । २ । ४६ ॥ अपामो (यजु० १३ । ५३) ओषधयो वाऽअपामोश यत्र ह्याप उन्दन्त्यस्तिष्ठन्ति तदोषधयो जायन्ते । श० ७ । ५ । २ । ४७ ॥ अशिर्वराणि (छन्दांसि ) अपिशर्वर्या अनुस्मसीत्यब्रवन्नपिशर्वराणि खलु वा एतानि छंदांसीति ह स्माहैतानि हन्द्रिं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयंस्तदपिशर्वराणामपिर्शर्वरत्वम् । ऐ० ४ । ५ ॥ तद्यदपिशर्वर्या अपिस्मसीत्यब्रवंस्तदपि - शर्वराणामपिशर्वरत्वं शर्वराणि खलु ६ वा अस्यैतानि छन्दांसीति ह स्माद्वैतानि ह वा इन्द्रं रात्र्यास्तमसो मृत्योरभिपत्यावारयंस्तदपिशर्वराणामपिशर्वरत्वम् । गो० उ०५ । १ ॥ द्वादशस्तोत्राण्यपिशर्वराणि । ऐ० ४ । ६ ॥ अपूपः इन्द्रियमपूपः । ऐ० २ । २४ ॥ 55 अपूर्वा (प्रजापतेस्तनूविशेष: ) अपूर्वा तन्मनः । ऐ० ५ | २५ ॥ कौ० 53 99 १०२७ । ५ ॥ अप्तोर्यामः यद् (विष्णुः पशून् ) आमोत् । तदप्तोर्यामस्याप्तोर्यामत्वम् । तै० ० २ । ७ । १४ । २ ॥ असोर्यामा ताः ( प्रजाः) यदापवायच्छदतो वा अतोर्यामा | गो० उ०५ । ९ ॥ यं कामङ्कामयते तमेतेनाप्नोति । तदप्तोर्थ्यानोऽतोय्यमत्वम् । तां० २०।३।४-५ ॥ अप्रतिष्टष्या (प्रजापतेस्तनूविशेषः) अप्रतिधृष्या तदादित्यः । ऐ० ५ । २५ ॥ अप्सराः गन्ध इत्यप्सरसः ( उपासते ) । श० १० | ५ | २ | २० ॥ किं नु तेऽस्मासु ( अप्सरस्सु ) इति । हसो मे क्रीडा मे मिथुनम्मे । जै० उ० ३ । २५ । ८ ॥ 25 Jain Education International ツ For Private & Personal Use Only www.jainelibrary.org
SR No.016086
Book TitleVaidik kosha
Original Sutra AuthorN/A
AuthorBhagwaddatta, Hansraj
PublisherVishwabharti Anusandhan Parishad Varanasi
Publication Year1992
Total Pages802
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy