SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अमरचन्द्रकविप्रबन्धः। 15 अमरेणोक्तम्-' - १८१. श्रुत्वा ध्वनेर्मधुरतां सहसाऽवतीणे भूमौ मृगे विगतलाञ्छन एष चन्द्रः । मा गान्मदीयवदनस्य तुलामितीव गीतं न गायतितरां युवतिर्निशासु ॥ ७॥ एवमष्टोत्तरं शतं बहुकविदत्ताः पूरिताः समस्याः श्रीअमरेण । ततो राज्ञाऽभिहितम्-सत्यं कविसार्वभू(भौ)मः श्रीअमरः। तत्र दिने सन्ध्यावधि सभा निषपणा स्थिता । राजा लडितः 5 सभ्यलोकोऽपि। रसावेशे हि कालो बर्गच्छन्नपि न लक्ष्यते ।। द्वितीयदिने सद्यः काव्यमयैः प्रमाणोपन्यासैः प्रामाणिका जिताः। तृतीयदिने राज्ञा पृष्टम्अस्माकं सम्प्रति का चिन्ताऽस्तीति कथ्यताम् । अमरेण भणितम्-देव! कथं दूरं गताः । स्वर्ग ऐरावणस्य दक्षिणकर्णे लुकिताः । भूपतिः स्वसंवादेऽमोदत, शिरोऽधुनोत् । नित्यं गमनागमने 10 जिनधर्मासन्नः कृतो राजा । चैत्येषु पूजाः कारयति । ६७७) एकदा नृपेण पृष्टम्-भवतां कः कलागुरुः ? । अमरेण गदितम्-'अरसिंहः कविराज इति । तर्हि प्रातरत्रानेयः । अमरचन्द्रेणानीतः प्रातः कविराज उपराजम् । तदा राजा खङ्गेन श्रमयन्नास्ते। राज्ञा पृष्टम्-अयं कविराजः १ । कविराजेन व्याजहे-ओमिति । राजाह-तर्हि वद कालोचितं किश्चित् । अरसिंहः कवयति १८२. त्वत्कृपाणविनिर्माणशेषद्रव्येण वेधसा । कृतः कृतान्तः, 'सर्पस्तु करोद्वर्त्तनवर्तिभिः ॥ ८ ॥ १८३. "अर्थीच्छाभ्यधिकार्पणं किमपि यः पाणेः कृपाणे गुणः, सञ्चक्राम स यद्ददौ धुपदवीं प्रत्यर्थिषु क्ष्मार्थिषु । 'तत्सङ्गान्न स बद्धमुष्टिरभवद्येनारिपृथ्वीभुजां, पृष्ठेषु खमपि प्रकाममदितप्रोद्दामरोमोगमः ॥९॥ १८४. कलयसि किमिह कृपाणं वीसल ! बलवन्ति शत्रुषु तृणानि । यानि मुखगानि तेषां तवैष लचयितुमसमर्थः॥१०॥ १८५. देव ! त्वं मलयाचलोऽसि भवतः श्रीखण्डशाखीभुज,-स्तत्र क्रीडति कजलाकृतिरसिर्धाराद्विजिह्वः फणी। 20 एष स्वाङ्गमनर्गलं रिपुतरुस्कन्धेषु संवेष्टयन , दीर्घ व्योमविसारि निर्मलयशो निर्मोकमुन्मुञ्चति ॥ ११ ॥ अद्भुतकवितादर्शनात्कविराजो राजेन्द्रेण नित्यसेवकः कृतः । ग्रासो महान् प्रत्यष्ठापि । एकदा श्रीवीसलदेवेन भोजनान्ते तृणं करे धृत्वारसिंहोऽभिदधे-इदं तृणं सयो वर्णय। यदि रुचितभङ्गया वर्णयसि, तदा "ग्रासद्वैगुण्यम् ; अन्यथा सर्वग्रासत्याजनम् । इत्युक्तिसमकालमेवाहतप्रतिभतया स ऊचे 25 १८६. क्षारोऽब्धिः शिखिनो मखा विषमयं श्वभ्रं क्षयीन्दुर्मुधा, प्राहुस्तत्र सुधामियं तु दनुजत्रस्तेव लीना तृणे। पीयूषप्रसवो गवां यदशनाद्दत्त्वा यदास्ये निजे, देव ! त्वत्करवालकालमुखतो निर्याति जातिषिाम् ॥ १२ ॥ ध्वनितो भूपालः । ग्रासद्वैगुण्यं कृतम् । F७८) कालान्तरेऽमरेण कोष्ठागारिकपद्मगिरा पद्मानन्दाख्यं शास्त्रं रचितम् । एवं कविताकल्लोलसाम्राज्यं प्रतिदिनम् ॥ ॥ इति अमरचन्द्रकविप्रबन्धः ॥ १३॥ 30 1A नास्ति पदमेतत् । 2P जाताः। 3 P अरिसिंह। 4 A कथयति । 5A कृतान्तसर्प। 6P अत्यर्थाभ्यधिः। 7P स्वत्सः। 8P मुदित। 9Pन चैप। 10P स्तम्भः क्रीडति। 11 P संवेष्टयेद। 12 Aनित्यं । 13 A द्वैगुण्यं पासस्य । 14 DE यवशनहत्त्वा। 15 P चमत्कृतो। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016085
Book TitlePrabandh kosha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Jinvijay
PublisherSinghi Jain Gyanpith
Publication Year1935
Total Pages176
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy